Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५८८
पाणिनीय-अष्टाध्यायी-प्रवचनम् जैसे कि पाणिनि मुनि कहेंगे- 'अतो लोप:' (६।४।४८) अर्थात् अकारान्त अंग का लोप होता है, आर्धधातुक प्रत्यय परे होने पर । चिकीर्षिता । करने का इच्छुक । जिहीर्षिता। हरने का इच्छुक।
सिद्धि-चिकीर्षिता आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी। रम्-आगमः
(२) भ्रस्जो रोपधयोरमन्यतरस्याम्।४७। प०वि०-भ्रस्ज: ६१ र-उपधयो: ६।२ रम् १।१ अन्यतरस्याम् अव्ययपदम्।
स०-रश्च उपधा च ते रोपधे, तयो:-रोपधयो: (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, आर्धधातुके इति चानुवर्तते। अन्वय:-भ्रस्जोऽङ्गस्य रोपधया आर्धधातुकेऽन्यतरस्यां रम् ।
अर्थ:-भ्रस्जोऽङ्गस्य रेफस्य उपधायाश्च स्थाने आर्धधातुके परतो विकल्पेन रम्-आगमो भवति। 'रोपधयोः' इति स्थानषष्ठीनिर्देशाद् रेफ उपधा च निवर्तते।
उदा०-भ्रष्टा, भा। भ्रष्टुम्, भष्टुंम्। भ्रष्टव्यम्, भष्टव्यम् । भ्रज्जनम्, भर्जनम्।
आर्यभाषा: अर्थ-(भ्रस्जः) भ्रस्ज (अङ्गस्य) अग के (रोपधायोः) रेफ और उपधा के स्थान में (आर्धधातुके) आर्धधातुक प्रत्यय परे होने पर (अन्यतरस्याम्) विकल्प से (रम्) रम् आगम होता है।
उदा०-भ्रष्टा, भष्र्टा। पकाने (भूनने) वाला। भ्रष्टुम्, भष्टुंम् । पकाने के लिये। भ्रष्टव्यम्, भष्टव्यम् । पकाना चाहिये। भ्रज्जनम्, भर्जनम् । पकाना।
सिद्धि-(१) भ्रष्टा । भ्रस्ज्+तृच्। भ्रस्+तृ। भ्रस्ष्+तृ। भ्रष् ट्+सु। भ्रष्टा।
यहां 'भ्रस्ज पाके' (तु०3०) धातु से 'वुल्तृचौं' (३।१।१३३) आर्धधातुक तृच्’ प्रत्यय है। 'स्को: संयोगाद्योरन्ते च' (८।२।२९) से संयोगादि सकार का लोप, व्रश्चभ्रस्ज०' (८।२।३६) से 'भ्रस्ज्' के जकार को षत्व और 'ष्टुना ष्टुः' (८।४।४१) से तृच्' के तकार को टवर्ग टकार होता है।
(२) भी । भ्रस्तृ च् । भ्रस्+तृ। भ् अ रम् +तृ । भ र ज्+त। भ ++ट्ट। भष्ट्ट+सु। भष्र्टा।