Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
૬૬૬
षष्टाध्यायस्य चतुर्थः पादः अय्-आदेशः
(११) ल्यपि लघुपूर्वात्।५६ । प०वि०-ल्यपि ७१ लघुपूर्वात् ५।१ । स०-लघु: पूर्वो यस्मात् स लघुपूर्वः, तस्मात्-लघुपूर्वात् (बहुव्रीहि:)। अनु०-अङ्गस्य, आर्धधातुके, णे, अय् इति चानुवर्तते । अन्वय:-लघुपूर्वाद् अङ्गस्य णेरार्धधातुके ल्यपि अय् ।
अर्थ:-लघुपूर्वाद् वर्णाद् उत्तरस्य अङ्गस्य णिच्-प्रत्ययस्य स्थाने आर्धधातुके ल्यपि प्रत्यये परतोऽय्-आदेशो भवति।
उदा०-प्रणमय्य गतः। प्रतमय्य गतः। प्रदमय्य गतः। प्रशमय्य गत: । सन्दमय्य गत: । प्रबेभिदय्य गतः। प्रगणय्य गत:।
आर्यभाषा: अर्थ-(लघुपूर्वात्) लघुपूर्व वर्ण से परे (अङ्गस्य) अङ्ग के अवयव (णे:) णिच् प्रत्यय के स्थान में (आर्धधातुके) आर्धधातुक (ल्यपि) ल्यप् प्रत्यय परे होने पर (अय्) अय्-आदेश होता है।
उदा०-प्रणमय्य गतः। प्रणाम कराकर गया। प्रतमय्य गतः । आकाङ्क्षा कराकर गया। प्रदमय्य गतः। प्रदमन कराकर गया। प्रशमय्य गतः। प्रशमन कराकर गया। सन्दमय्य गतः । सन्दमन कराकर गया। प्रबेभिदय्य गतः । अत्यन्त प्रभेद कराकर गया। प्रगणय्य गतः । प्रगणन कराकर गया।
सिद्धि-प्रणमय्य । प्र+नम्+णिच् । प्र+नम्+इ। प्र+णाम्+इ। प्र+णम्+इ। प्रणमि+क्त्वा। प्रणमि त्वा। प्रणमि ल्यप् । प्रणमि+य। प्रणम् अय्+य। प्रणमय्य+सु। प्रणमय्य+0। प्रणमय्य।
यहां प्रथम प्र-उपसर्गपूर्वक 'णम् प्रहत्वे शब्दे च' (भ्वा०प०) धातु से हेतुमति च (३ ।१ ।२६) से 'णिच्' प्रत्यय है। नम्' धातु की जनीजृष्क्नसुरजोऽमन्ताश्च (भ्वा० गणसूत्र) से मित्-संज्ञा होकर 'अत उपधाया:' (७।२।११६) से नम्' धातु को उपधावृद्धि और मितां हस्व:' (६।४।९२) से इसे ह्रस्वादेश होता है। तत्पश्चात् णिजन्त प्रणमि' धातु से 'समानकर्तृकयो: पूर्वकाले' (३।४।२१) से क्त्वा' प्रत्यय और इसे समासेनापूर्वे क्त्वो ल्यप् (७।१।३७) से 'ल्यप्' आदेश होता है। इस सूत्र से आर्धधातुक ल्यप् प्रत्यय परे होने पर प्रणमि' के लघु अ-वर्ण से उत्तरवर्ती णिच्' प्रत्यय को 'अय्' आदेश होता है। क्त्वातोसुनकसुन:' (१।१।४०) से अव्यय संज्ञा होकर 'अव्ययादापसुप:' (२।४।८२) से 'सु' का लुक् होता है।
(२) प्रतमय्य । प्र-उपसर्गपूर्वक तमु काङ्क्षायाम् (दि०प०) धातु से पूर्ववत् ।