Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५८५
षष्ठाध्यायस्य चतुर्थः पादः आकारादेश-विकल्पः
(७) ये विभाषा ।४३ । प०वि०-ये ७१ विभाषा ११। अनु०-अङ्गस्य, क्ङिति, आत्, जनसनखानामिति चानुवर्तते। अन्वय:-जनसनखनाम् अङ्गानां ये क्ङिति विभाषाऽऽत् ।
अर्थ:-जनसनखनाम् अङ्गानां यकारादौ क्ङिति प्रत्यये परतो विकल्पेनाऽऽकार आदेशो भवति।।
उदा०-(जन्) किति-जायते, जन्यते। डिति-जाजायते, जञ्जन्यते। (सन्) किति-सायते, सन्यते। डिति-सासायते, संसान्यते। (खन्) कितिखायते, खन्यते। डिति-चाखायते, चङ्खन्यते।
आर्यभाषा: अर्थ-(जनसनखनाम्) जन्, सन् और खन् (अङ्गानाम्) अंगों को (ये) यकारादि (क्डिति) कित्, डित् प्रत्यय परे होने पर (विभाषा) विकल्प से (आत्) आकार आदेश होता है।
उदा०- (जन्) कित् में-जायते, जन्यते । उत्पन्न किया जाता है। डित् मेंजाजायते, जञ्जन्यते । पुन:-पुन: उत्पन्न होता है। (सन्) कित् में-सायते, सन्यते। दान किया जाता है। डित में-सासायते, संसान्यते। पुन:-पुन: दान करता है। (खन्) कित् में-खायते, खन्यते । खोदा जाता है। डित् में-चाखायते, चखन्यते । पुन:-पुन: खोदता है।
सिद्धि-(१) जायते । जन्+लट् । जन्+त। जन्+यक् त । ज आ+य+ते। जायते। __यहां जनी प्रादुर्भावे' (भ्वा०प०) धातु से वर्तमाने लट् (३।२।१२३) से कर्म अर्थ में लट्' प्रत्यय है, तपतिस्झि०' (३।४।७८) से लादेश 'त' प्रत्यय, सार्वधातुके यक् (३।१।६७) से यक् विकरण-प्रत्यय है। इस सूत्र से जन् अंग को यकारादि, कित् यक्' प्रत्यय परे होने पर आकार आदेश होता है। विकल्प-पक्ष में आकार आदेश नहीं है-जन्यते।
(२) सायते, सन्यते। पण दाने (त०3०)। (३) खायते, खन्यते। खनु अवदारणे (भ्वा०प०)।
(४) जाजायते । जन्+यङ्। ज आ+य । जा+जा+य। ज+जा+य। जाजाय+लट् । जाजाय+त। जाजाय+शप्+त। जाजाय+अ+ते। जाजायते।
यहां पूर्वोक्त जन्' धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे यङ्' (३।१।२२) से 'यङ्' प्रत्यय है। इस सूत्र से जन्' अंग को यकारादि डित् यङ्' प्रत्यय परे होने पर