SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५८५ षष्ठाध्यायस्य चतुर्थः पादः आकारादेश-विकल्पः (७) ये विभाषा ।४३ । प०वि०-ये ७१ विभाषा ११। अनु०-अङ्गस्य, क्ङिति, आत्, जनसनखानामिति चानुवर्तते। अन्वय:-जनसनखनाम् अङ्गानां ये क्ङिति विभाषाऽऽत् । अर्थ:-जनसनखनाम् अङ्गानां यकारादौ क्ङिति प्रत्यये परतो विकल्पेनाऽऽकार आदेशो भवति।। उदा०-(जन्) किति-जायते, जन्यते। डिति-जाजायते, जञ्जन्यते। (सन्) किति-सायते, सन्यते। डिति-सासायते, संसान्यते। (खन्) कितिखायते, खन्यते। डिति-चाखायते, चङ्खन्यते। आर्यभाषा: अर्थ-(जनसनखनाम्) जन्, सन् और खन् (अङ्गानाम्) अंगों को (ये) यकारादि (क्डिति) कित्, डित् प्रत्यय परे होने पर (विभाषा) विकल्प से (आत्) आकार आदेश होता है। उदा०- (जन्) कित् में-जायते, जन्यते । उत्पन्न किया जाता है। डित् मेंजाजायते, जञ्जन्यते । पुन:-पुन: उत्पन्न होता है। (सन्) कित् में-सायते, सन्यते। दान किया जाता है। डित में-सासायते, संसान्यते। पुन:-पुन: दान करता है। (खन्) कित् में-खायते, खन्यते । खोदा जाता है। डित् में-चाखायते, चखन्यते । पुन:-पुन: खोदता है। सिद्धि-(१) जायते । जन्+लट् । जन्+त। जन्+यक् त । ज आ+य+ते। जायते। __यहां जनी प्रादुर्भावे' (भ्वा०प०) धातु से वर्तमाने लट् (३।२।१२३) से कर्म अर्थ में लट्' प्रत्यय है, तपतिस्झि०' (३।४।७८) से लादेश 'त' प्रत्यय, सार्वधातुके यक् (३।१।६७) से यक् विकरण-प्रत्यय है। इस सूत्र से जन् अंग को यकारादि, कित् यक्' प्रत्यय परे होने पर आकार आदेश होता है। विकल्प-पक्ष में आकार आदेश नहीं है-जन्यते। (२) सायते, सन्यते। पण दाने (त०3०)। (३) खायते, खन्यते। खनु अवदारणे (भ्वा०प०)। (४) जाजायते । जन्+यङ्। ज आ+य । जा+जा+य। ज+जा+य। जाजाय+लट् । जाजाय+त। जाजाय+शप्+त। जाजाय+अ+ते। जाजायते। यहां पूर्वोक्त जन्' धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे यङ्' (३।१।२२) से 'यङ्' प्रत्यय है। इस सूत्र से जन्' अंग को यकारादि डित् यङ्' प्रत्यय परे होने पर
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy