Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
५६७ यहां 'स्रंसु अध:पतने' (भ्वा०आ०) धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे यङ् (३।१।२२) से 'यङ्' प्रत्यय है। इस सूत्र से अनिदित, हलन्त स्रस्' अंग के उपधाभूत नकार का डित् यङ्' प्रत्यय परे होने पर लोप होता है। नीग् वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्' (८।४।८४) से अभ्यास को 'नीक' आगम होता है। नलोप:
(३) दंशसञ्जस्वजां शपि।२५। प०वि०-दंश-सञ्ज-स्वजाम् ६।३ शपि ७।१।
स०-दंशश्च सञ्जश्च स्वञ् च ते दंशसञ्जस्वञ्ज:, तेषाम्दंशसञ्जस्वजाम् (इतरेतरयोगद्वन्द्व:)।
अनु०-अङ्गस्य, उपधाया:, नलोप इति चानुवर्तते।
अन्वय:-दंशसञ्जस्वञ्जाम् अङ्गानाम् उपधाया: शपि प्रत्यये परतो नकारस्य लोपो भवति।
उदा०-(दंश:) दशति देवदत्तः। (सञ्ज:) सजति यज्ञदत्तः । (स्वज:) परिष्वजते ब्रह्मदत्तः ।
आर्यभाषा: अर्थ-(दंशसञ्जस्वञ्जाम्) दंश, सञ्ज और स्वञ्ज (अङ्गस्य) अंगों के (उपधायाः) उपधाभूत (नलोप:) नकार का लोप होता है (शपि) शप् प्रत्यय परे होने पर।
उदा०-(दश) दशति देवदत्तः । देवदत्त दांतों से काटता है। (सञ्ज) सजति यज्ञदत्तः । यज्ञदत्त आलिंगन करता है। (स्वञ्ज) परिष्वजते ब्रह्मदत्तः । ब्रह्मदत्त सर्वत: आलिंगन करता है।
सिद्धि-(१) दशति । दंश्+लट् । दंश+तिम् । दंश्+शप्+ति । दंश्+अ+ति। दशति ।
यहां दंश दशने (भ्वा०प०) धातु से लट्' प्रत्यय है। कर्तरि शप' (३।१।६८) से 'शप्' विकरण-प्रत्यय होता है। इस सूत्र से 'दंश्’ अंग के उपधाभूत नकार का 'शप्' प्रत्यय परे होने पर लोप होता है।
(२) सजति। सञ्ज सङ्गे (भ्वा०प०) धातु से पूर्ववत् ।
(३) स्वजति । स्वञ्ज परिष्वङ्गे (भ्वा०आ०) धातु से पूर्ववत् । नलोप:
(४) रजेश्च ।२६। प०वि०-रजे: ६।१ च अव्ययपदम् । अनु०-अङ्गस्य, उपधायाः, नलोप:, शपि इति चानुवर्तते ।