Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
नलोप- प्रतिषेधः
षष्ठाध्यायस्य चतुर्थः पादः
५७१
(८) नाञ्चे: पूजायाम् । ३० ।
प०वि०-न अव्ययपदम्, अञ्चे: ६।१ पूजायाम् ७।१। अनु०-अङ्गस्य, उपधायाः, नलोप इति चानुवर्तते । अन्वयः - पूजायाम् अञ्चेरङ्गस्य उपधाया नलोपो न । अर्थ :- पूजायामर्थे वर्तमानस्य अञ्चतेरङ्गस्य उपधाया नकारस्य लोपो न भवति ।
उदा० - अञ्चिता अस्य गुरवः । अञ्चितमिव शिरो वहति ।
आर्यभाषाः अर्थ- (पूजायाम्) पूजा अर्थ में विद्यमान (अञ्चे: ) अञ्चि (अङ्गस्य) अंग के (उपधायाः) उपधाभूत ( नलोपः ) नकार का लोप (न) नहीं होता है । उदा०-अञ्चिता अस्य गुरव: । यह गुरुजनों का पूजक है। अञ्चितमिव शिरो वहति । वह पूजित के तुल्य शिर को धारण करता है।
सिद्धि - अञ्चिताः । अञ्च्+क्त । अञ्च्+त। अञ्च्+इट्+त। अञ्च्+इ+त। अञ्चित+जस् । अञ्चिताः ।
यहां ‘अञ्चु गतिपूजनयो:' (स्वा०प०) धातु से पूजा अर्थ में 'मतिबुद्धिपूजार्थेभ्यश्च' (३ ।२।१८८) से वर्तमानकाल में 'क्त' प्रत्यय है और 'अञ्चे: पूजायाम्' (७/२/५३) से 'इट्' आगम होता है। इस सूत्र से पूजा अर्थ में 'अञ्चि' अंग के उपधाभूत नकार का लोप नहीं होता है । 'अनिदितां हल उपधाया: क्ङिति (६ । ४ । २४) से नकार का लोप प्राप्त था, उसका प्रतिषेध किया गया /
'अञ्चिता अस्य गुरव:' यहां 'क्तस्य च वर्तमाने' (२/३/६७) से कर्ता कारक षष्ठीविभक्ति है।
नलोप- प्रतिषेधः
(६) क्त्वि स्कन्दिस्यन्दोः । ३१ ।
प०वि० - क्त्वि ७ । १ स्कन्दि - स्यन्दोः ७ । २ ।
स०-स्कन्दिश्च स्यन्द् च तौ स्कन्दिस्यन्दौ, तयोः - स्कन्दिस्यन्दोः
भवति ।
(इतरेतरयोगद्वन्द्वः) ।
अनु० - अङ्गस्य, उपधायाः, नलोपः, न इति चानुवर्तते । अन्वयः - स्कन्दिस्यन्दोरङ्गयोः क्त्वि उपधाया नलोपो न । अर्थः-स्कन्दिस्यन्दोरङ्गयोः क्त्वा प्रत्यये परतो नकारस्य लोपो न