Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५७४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-भजेरङ्गस्य चिणि परत उपधाया विकल्पेन नकारस्य लोपो भवति।
उदा०-अभाजि देवदत्तेन । अभजि देवदत्तेन।
आर्यभाषा: अर्थ-(भजे:) भञ्ज् (अङ्गस्य) अंग के (उपधायाः) उपधाभूत (नलोप) नकार का लोप (विभाषा) विकल्प से होता है (चिणि) चिण् प्रत्यय परे होने पर।
उदा०-अभाजि देवदत्तेन । अभजि देवदत्तेन । देवदत्त के द्वारा तोड़ा गया।
सिद्धि-अभाजि। भ+लुङ् । अट्+भ+चिल+। अ+भज्+चिण्+त। अ+भज्+इ+0 | अ+भाज्+इ। अभाजि ।
यहां 'भञ्जो आमर्दने (रुधा०प०) धातु से लुङ् (३।२।१००) से भूतकाल में लुङ्' प्रत्यय और चिण भावकर्मणोः' (३।१।६६) से कर्म-अर्थ में चिल' के स्थान में चिण्' आदेश है। इस सूत्र से 'भञ्ज्' अंग के उपधाभूत नकार का 'चिण्’ परे होने पर लोप होता है। तत्पश्चात् 'अत उपधाया:' (७।२।११६) से उपधावृद्धि होती है। विकल्प-पक्ष में नकार का लोप नहीं है-अभञ्जि । इकार-आदेश:
(१२) शास इदङ्हलोः ।३४। प०वि०-शास: ६१ इत् १।१ अङ्हलो: ७।२।
स०-अङ् च हल् च तौ-अहलौ, तयोः-अहलो: (इतरेतरयोगद्वन्द्वः)।
अनु०-अङ्गस्य, उपधाया इति चानुवर्तते। 'क्डिति' इति चात्र मण्डूकप्लुतगत्याऽनुवर्तनीयम्।
अन्वय:-शासोऽङ्गस्य उपधाया अहलो: क्डिति इत् ।
अर्थ:-शासोऽङ्गस्य उपधाया अङि हलादौ च क्डिति प्रत्यये परत इकारादेशो भवति।
उदा०-अङि-अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ किति-शिष्ट:, शिष्टवान् । हलादौ डिति-आवां शिष्वः । वयं शिष्मः ।