Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५१६
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यहां 'आद्गुण:' (६।१।८७ ) से ङि' 'प्रत्यय को गुणरूप एकादेश है। ऐसे ही - त्र्यहिन, त्र्यहनि, त्र्यह्ने ।
(२) व्यहिन । यहां वि और अहन् शब्दों का कुगतिप्रादय:' ( २।२1१८ ) से प्रादितत्पुरुष समास है। शेष कार्य पूर्ववत् है ।
(३) सायानि । यहां सायम् और अहन् शब्दों का पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे' (२।२1१) से एकदेशितत्पुरुष समास है । 'सायम्' शब्द इस सूत्र में पठित नहीं है किन्तु सूत्रोक्त ज्ञापक से सायंपूर्वक तथा पूर्वादि से अन्यपूर्वक का भी एकदेशितत्पुरुष समास होता है जैसे - मध्याह्न आदि। शेष कार्य पूर्ववत् है ।
दीर्घ-आदेशः
(३४) ठूलोपे पूर्वस्य दीर्घोऽणः ।१११ |
'
प०वि० - लोपे ७ । १ पूर्वस्य ६ । १ दीर्घः १ । १ अण: ६ । १ । सo - ढश्च रश्च तौ द्रौ तयोः द्रोः । द्रोर्लोपो यस्मिन् स ठूलोप:, तस्मिन्-ठूलोपे ( इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । अनु० - उत्तरपदे इत्यनुवर्तते ।
अन्वयः -पूर्वस्याणो ठूलोपे उत्तरपदे दीर्घः ।
अर्थ:- पूर्वस्याणो ढ्रकारलोपे रेफलोपे चोत्तरपदे परतो दीर्घो भवति । उदा०-(ढलोपः) लीढम्। मीढम्। उपगूढम् । मूढः । (रलोपः ) नीरक्तम् । अग्नी रथः । इन्दू रथः । पुना रक्तं वासः । प्राता राजक्रय: । अत्र सूत्रे पूर्वग्रहणादनुत्तरपदेऽपि पूर्वमात्रस्याणो दीर्घो भवति । ढलोपउत्तरपदेन सह न युज्यते, तत्र ढलोपस्यासम्भवात् ।
उदा०
आर्यभाषाः अर्थ- (पूर्वस्य) पूर्ववर्ती (अण:) अण को (द्रलोपे) ढकार और रेफ लोपवाला (उत्तरपदे ) उत्तरपद परे होने पर (दीर्घ) दीर्घ आदेश होता है। - (ढलोप) लीढम् । आस्वादित किया हुआ ( चखा हुआ ) । मीढम् । सींचा हुआ। उपगूढम् । संवृत किया हुआ ( ढका हुआ ) । मूढः । मूर्ख । (रलोप) नीरक्तम् । रक्त से निष्क्रान्त = निकला हुआ । अग्नी रथः । अग्नि, रथ । इन्दू रथः। इन्दु=चन्द्रमा, रथ। पुना रक्तं वासः । पुनः रंगा हुआ कपड़ा । प्राता राजक्रयः ।
प्रातःकाल, राजक्रय ।
यहां सूत्र में 'पूर्वस्य' के ग्रहण करने से अनुत्तरपद में भी पूर्वमात्र अण् को दीर्घ होता है। ढलोप का उत्तरपद के साथ योग नहीं है क्योंकि वहां ढलोप सम्भव नहीं ।