Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः
५४३ आर्यभाषा: अर्थ-(अङ्गस्य) अजन्त अंग को (नामि) नुट्-आगम सहित आम् प्रत्यय परे होने पर (दीर्घ:) दीर्घ होता है।
उदा०-आनीनाम् । बहुत अग्नियों का। वायूनाम् । बहुत वायुओं का। कर्तृणाम् । बहुत कर्ताओं का।
सिद्धि-(१) आनीनाम् । अग्नि+आम्। अग्नि+नुट्+आम्। अग्नि+न्+आम् । आनी+नाम् । आनीनाम्।
यहां ‘अग्नि' शब्द से षष्ठीविभक्ति के बहुवचन की विवक्षा में स्वौजस०' (४।१।२) से 'आम्' प्रत्यय है, 'हस्वनद्यापो नुट्' (७।११५४) से 'आम्' को नट्' आगम होता है। इस सूत्र से अजन्त ‘अग्नि' शब्द को नाम्' प्रत्यय परे होने पर दीर्घ होता है। ऐसे ही-वायूनाम् ।
(२) कर्तृणाम् । यहां कर्तृ शब्द से पूर्ववत् ‘आम्' प्रत्यय और नुट्’ आगम है। वा०- ऋवर्णाच्चेति वक्तव्यम्' (८।४।१) से णत्व होता है। दीर्घ-कार्य पूर्ववत् है। दीर्घ-प्रतिषेधः
(४) न तिसृचतसृ।४। प०वि०-न अव्ययपदम्, तिसृ-चतसृ ६।१ (लुप्तषष्ठीकं पदम्) ।
स०-तिसृश्च चतसृश्च एतयो: समाहार:-तिसृचतसृ । अत्र 'सुपां सुलुक्०' (७।१।३९) इत्यनेन षष्ठ्या लुक् ।
अनु०-दीर्घः, अङ्गस्य, नामि इति चानुवर्तते। अन्वय:-तिसृचतसृ अङ्गस्य नामि दीर्घो न।
अर्थ:-तिसृ, चतसृ इत्येतरङ्योर्नामि परतो दीर्घो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते।
उदा०- (तिसृ) तिसृणाम्। (चतसृ) चतसृणाम् ।
आर्यभाषा: अर्थ- (तिसृचतसृ) तिसृ और चतसृ इन (अगस्य) अंगों को (नामि) नाम् प्रत्यय परे होने पर (दीर्घः) दीर्घ (न) नहीं होता है।
उदा०-(तिसृ) तिसृणाम् । तीन स्त्रियों का। (चतसृ) चतसृणाम् । चार स्त्रियों का।
सिद्धि-तिसृणाम् । तिसृ+आम्। तिसृ+नुट्+आम्। तिसृ+न्+आम्। तिसृ+नाम्। तिसृणाम्।
यहां 'तिसृ' शब्द से षष्ठी बहुवचन की विवक्षा में स्वौजस०' (४।१।२) से 'आम्' प्रत्यय और इसे 'हस्वनद्यापो नुट्' (७।१।५४) से नुट्' आगम होता है। इस सूत्र
पा: अर्थ-ति(दीर्घः) दीर्घ (न। (चतसृ) चत