Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः अङ्गसंज्ञा-अधिकार: {दीर्घ-प्रकरणम् }
अङ्गाधिकारः
(१) अङ्गस्य | १ |
वि० - अङ्गस्य ६ । १ ।
अर्थः-‘अङ्गस्य' इत्यधिकारोऽयम्, आ सप्तमाध्यायपरिसमाप्तेः । इतोऽग्रे यद् वक्ष्यति ‘अङ्गस्य' इत्येवं तद् वेदितव्यम् । यथा वक्ष्यति-हल: ( ६ । ४ । २ ) इति । हूत: । जीन: । संवीतः ।
1
आर्यभाषाः अर्थ- ( अङ्गस्य) अङ्गस्य यह अधिकार सूत्र है। इसका सप्तम अध्याय की समाप्ति पर्यन्त अधिकार है । पाणिनि मुनि इससे आगे जो कहेंगे वह अंग के सम्बन्ध में जानना चाहिये। जैसे कि पाणिनि मुनि कहेंगे- 'हल: ' ( ६ । ४ । २) हूतः । बुलाया/पुकारा हुआ। जीन: । जीर्ण हुआ। संवीतः । आच्छादित किया हुआ ।
सिद्धि- 'हूत:' आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी ।
'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३) से जो अङ्ग संज्ञा की गई है, यहां तत्सम्बन्धी कार्यों का विधान किया जायेगा ।
दीर्घः
अर्थ:दीर्घो भवति ।
(२) हलः । २ ।
वि०-हल: ५।१ ।
अनु० - दीर्घः, अणः सम्प्रसारणस्य, अङ्गस्य दीर्घः ।
अन्वयः - हलः सम्प्रसारणस्य अङ्गस्य दीर्घः 1
-अङ्गावयवाद् हल उत्तरं यत् सम्प्रसारणं तदन्तस्य अङ्गस्य
उदा०-हूतः। जीन:। संवीतः ।