SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः अङ्गसंज्ञा-अधिकार: {दीर्घ-प्रकरणम् } अङ्गाधिकारः (१) अङ्गस्य | १ | वि० - अङ्गस्य ६ । १ । अर्थः-‘अङ्गस्य' इत्यधिकारोऽयम्, आ सप्तमाध्यायपरिसमाप्तेः । इतोऽग्रे यद् वक्ष्यति ‘अङ्गस्य' इत्येवं तद् वेदितव्यम् । यथा वक्ष्यति-हल: ( ६ । ४ । २ ) इति । हूत: । जीन: । संवीतः । 1 आर्यभाषाः अर्थ- ( अङ्गस्य) अङ्गस्य यह अधिकार सूत्र है। इसका सप्तम अध्याय की समाप्ति पर्यन्त अधिकार है । पाणिनि मुनि इससे आगे जो कहेंगे वह अंग के सम्बन्ध में जानना चाहिये। जैसे कि पाणिनि मुनि कहेंगे- 'हल: ' ( ६ । ४ । २) हूतः । बुलाया/पुकारा हुआ। जीन: । जीर्ण हुआ। संवीतः । आच्छादित किया हुआ । सिद्धि- 'हूत:' आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी । 'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३) से जो अङ्ग संज्ञा की गई है, यहां तत्सम्बन्धी कार्यों का विधान किया जायेगा । दीर्घः अर्थ:दीर्घो भवति । (२) हलः । २ । वि०-हल: ५।१ । अनु० - दीर्घः, अणः सम्प्रसारणस्य, अङ्गस्य दीर्घः । अन्वयः - हलः सम्प्रसारणस्य अङ्गस्य दीर्घः 1 -अङ्गावयवाद् हल उत्तरं यत् सम्प्रसारणं तदन्तस्य अङ्गस्य उदा०-हूतः। जीन:। संवीतः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy