Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५५२
दीर्घः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्यमा ।
(१३) सौ च |१३|
प०वि० - सौ ७।१ च अव्ययपदम् ।
अनु० - दीर्घः, अङ्गस्य, उपधायाः, असम्बुद्धौ, इनहन्पूषार्यम्णामिति चानुवर्तते ।
अन्वयः-इन्हन्पूषार्यम्णाम् अङ्गानाम् उपधाया असम्बुद्धौ सौ च
दीर्घः ।
अर्थ:-इन्, हन्, पूषन्, अर्यमन् इत्येवमन्तानाम् अङ्गानाम् उपधायाः सम्बुद्धिवर्जित सौ च परतो दीर्घो भवति ।
उदा०-(इन्) दण्डी। ( हन्) वृत्रहा । (पूषन् ) पूषा । (अर्यमन्)
आर्यभाषाः अर्थ- (इन्हन्पूषार्यम्णाम् ) इन्, हन्, पूषन्, अर्यमन् शब्द जिनके अन्त में हैं उन (अङ्गानाम् ) अंगों की (उपधायाः) उपधा को (असम्बुद्धौ) सम्बुद्धि से. भिन्न (सौ) सु-प्रत्यय परे होने पर (च) भी (दीर्घ) दीर्घ होता है।
उदा०- -(इन्) दण्डी । दण्डवाला । ( हन्) वृत्रहा । वृत्रा को मारनेवाला- इन्द्र । (पूषन्) पूषा । पूषा नामक देवता - चन्द्र (ओषधियों को पुष्ट करनेवाला) । (अर्यमन्) अर्यमा । न्यायाधीश ।
सिद्धि-दण्डी । दण्ड+इनि । दण्ड्+इन् । दण्डिन्+सु । दण्डीन्+सु । दण्डीन्+० । दण्डी० । दण्डी ।
यहां 'दण्ड' शब्द से 'अत इनिठनौँ' ( 412 1११५ ) से मतुप् - अर्थ में 'इनि' प्रत्यय है। 'यस्येति च' (६ |४|१४८) से अंग के अकार का लोप होता है। इस सूत्र से इन्नन्त अंग 'दण्डिन्' शब्द के सम्बुद्धि से भिन्न उपधाभूत इकार को 'सु' प्रत्यय परे होने पर दीर्घ होता है । 'हल्डयाब्भ्यो दीर्घात् ०' ( ६ । १/६८) से 'सु' का लोप और 'नलोपः प्रातिपदिकान्तस्य' ( ८12 1७) से नकार का लोप होता है। ऐसे ही - वृत्रहा, पूषा, अर्यमा ।
दीर्घः
(१४) अत्वसन्तस्य चाधातोः | १४ |
प०वि० - अतु-असन्तस्य ६ । १ च अव्ययपदम् अधातोः ६।१ ।