Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(३) गोमान् । गो+मतुप् । गो+मत् । गोमत्+सु । गोमात्+सु । गोमानुम्त्+सु । गोमान्त्+सु । गोमानत्+0 । गोमान्० । गोमान् ।
५५४
यहां 'गो' शब्द से 'तदस्यास्त्यस्मिन्निति मतुप् (५ 1२1९४) से 'मतुप्' प्रत्यय है। दीर्घ और 'नुम्' आदि कार्य पूर्ववत् हैं। ऐसे ही-यवमान् ।
(४) सुपयाः । सुपयस्+सु। सुपयास्+सु। सुपयास्+0। सुपयारु। सुपयार्। सुपयाः । यहां 'सुपयस्' शब्द से प्रथमा एकवचन की विवक्षा में सु' प्रत्यय है। इस सूत्र से असन्त 'सुपयस्' के उपधाभूत अकार को 'सु' प्रत्यय परे होने पर दीर्घ होता है। 'हल्डयाब्भ्यो दीर्घात्०' (६ 1१/६८) से 'सु' का लोप, 'ससजुषो रु' (८/२।६६) से रुत्व और 'खरवसानयोर्विसर्जनीयः' (८ | ३ | १५ ) से विसर्जनीय होता है। ऐसे हीसुयशाः, सुस्रोता: ।
दीर्घः
(१५) अनुनासिकस्य क्विझलोः क्ङिति । १५ । प०वि० - अनुनासिकस्य ६ । १ क्विझलो ७ । २ क्ङिति ७ । १ ।
स० - क्विश्च झल् च तौ क्विझलौ तयो: - क्विझलो: (इतरेतरयोगद्वन्द्वः) । कश्च ङश्च तौ क्डौ, क्डौ इतौ यस्य स क्ङित्, तस्मन् क्ङिति (इतरेतरयोगगर्भितबहुव्रीहि: ) ।
,
अनु-दीर्घः, अङ्गस्य, उपधाया इति चानुवर्तते ।
अन्वयः - अनुनासिकस्याङ्गस्य उपधाया: क्विझलो: क्ङिति दीर्घः । अर्थः- अनुनासिकान्तस्याङ्गस्य उपधायाः क्विप्प्रत्यये झलादौ च क्ङति प्रत्यये परतो दीर्घो भवति ।
उदा० - क्वौ - प्रशान्, प्रतान् । झलादौ किति- शान्तः, शान्तवान्, शान्त्वा, शान्ति: । झलादौ ङिति - तौ शंशान्तः, तौ तन्तान्तः ।
आर्यभाषाः अर्थ- (अनुनासिकस्य) अनुनासिक अन्तवाले (अङ्ग्ङ्गस्य ) अंग की (उपधायाः) उपधा को (क्विझलो: ) क्विप् प्रत्यय और झलादि ( क्ङिति ) कित् - ङित् प्रत्यय परे होने पर (दीर्घ) दीर्घ होता है ।
उदा० - क्वौ - प्रशान् । उपशमन करनेवाला। प्रतान् । आकांक्षा करनेवाला । झलादि कित्- शान्तः । उपशमन किया। शान्तवान् । अर्थ पूर्ववत् है । शान्त्वा । उपशमन करके । शान्ति: । उपशमन करना । झलादि ङित् तौ शंशान्त: । वे दोनों अधिक उपशमन करते हैं। तौ तन्तान्त: । वे दोनों अधिक आकांक्षा करते हैं।