Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५३१
षष्टाध्यायस्य तृतीयः पादः दीर्घः
(१३) छन्दसि च।१२६ । प०वि०-छन्दसि ७१ च अव्ययपदम् । अनु०-उत्तरपदे, संहितायाम्, दीर्घ:, अष्टन इति चानुवर्तते । अन्वय:-संहितायां छन्दसि च अष्टन उत्तरपदे दीर्घः ।
अर्थ:-संहितायां छन्दसि च विषये अष्टन्-शब्दस्य उत्तरपदे परतो दीर्घो भवति।
उदा०-आग्नेयमष्टाकपालं निवपत् (मै०सं० २।१।३)। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती।
आर्यभाषाअर्थ-(संहिता) संहिता और (छन्दसि) वेदविषय में (च) भी (अष्टन:) अष्टन् शब्द को (उत्तरपदे) उत्तरपद परे होने पर (दीर्घ:) दीर्घ होता है।
उदा०-आग्नेयमष्टाकपालं निर्वपेत (मै०सं० २।१।३) । अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती।
सिद्धि-(१) अष्टाकपालम् । यहां अष्ट और कपाल शब्दों का तद्धितार्थोत्तरपदसमाहारे च' (२।१।५१) से तद्धित-अर्थ में द्विगुतत्पुरुष समास है-अष्टसु कपालेषु संस्कृतमिति अष्टाकपालम्। संस्कृतं भक्षाः' (४।२।१६) से संस्कृत-अर्थ में 'अण्' प्रत्यय और उसका द्विगो गनपत्ये' (४११1८८) से लुक होता है। इस सूत्र से वेदविषय में अष्टन् शब्द को कपाल उत्तरपद होने पर दीर्घ होता है। नलोप: प्रातिपदिकान्तस्य (८।२७) से नकार का लोप होता है।
(२) अष्टाहिरण्या। यहां अष्टन् और हिरण्य शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है-अष्टौ हिरण्यानि यस्यां सा-अष्टाहिरण्या। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप्' (४।१।४) से 'टाप्' प्रत्यय है। दीर्घ-कार्य पूर्ववत् है।
(३) अष्टापदी। यहां अष्टन् और पाद शब्दों का पूर्ववत् बहुव्रीहि समास है-अष्टौ पादा यस्या सा-अष्टापदी। ‘पादस्य लोपोऽहस्त्यादिभ्यः' (५।४।१३८) से पाद शब्द के अकार का समासान्त-लोप और स्त्रीत्व-विवक्षा में 'पादोऽन्यतरस्याम्' (४।१।८) से डीप्' प्रत्यय होता है। दीर्घ:
(१४) चिते: कपि।१२७ । प०वि०-चिते: ६।१ कपि ७।१। अनु०-पूर्वस्य, अण:, दीर्घ:, संहितायामिति चानुवर्तते ।