Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
५३८
___ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-विद्मा हि त्वा गोपतिं शूर गोनाम् (ऋ० १० ।४७।१)। विद्मा शरस्य पितरम् (शौ०सं० १।२।१)।
सिद्धि-विद्मा। यहां 'विद ज्ञाने (अदा०प०) धातु से लोट् च (३।३।१६२) से लोट् प्रत्यय और इसके लकार के स्थान में तिप्तस्झि०' (३।४।७८) से मस्' आदेश है। नित्यं डित:' (३।४।९९) से मस् के सकार का लोप होता है। इस सूत्र से दो अचोंवाले, तिङन्त विद्म' शब्द के अकार को दीर्घ होता है-विमा । दीर्घः
(२२) निपातस्य च।१३६। प०वि०-निपातस्य ६ १ च अव्ययपदम्। अनु०-संहितायाम्, दीर्घः, ऋचि इति चानुवर्तते। अन्वय:-संहितायाम् ऋचि निपातस्य च दीर्घः । अर्थ:-संहितायाम् ऋचि च विषये निपातस्य च दी? भवति । उदा०-एवा ते (ऋ० १० ।२०।१०) । अच्छा जरितार: (ऋ० १।२।२) ।
आर्यभाषा: अर्थ-(संहितायाम्) संहिता और (ऋचि) ऋग्वेद विषय में (निपातस्य) निपात-संज्ञक शब्द को (च) भी (दीर्घ:) दीर्घ होता है।
उदा०-एवा ते (ऋ० १० ।२०।१०) । अच्छा जरितारः (१।२।२)। एव-निश्चयार्थक निपात है। अच्छ-उत्तमार्थक निपात है।
सिद्धि-एवा । 'एव' शब्द की चादयोऽसत्वे (१।४।५७) से निपात संज्ञा है। इस सूत्र से ऋग्वेद विषय में 'एव' निपात को दीर्घ होता है-एवा। ऐसे ही-अच्छा। दीर्घः
(२३) अन्येषामपि दृश्यते।१३७ । प०वि०-अन्येषाम् ६।३ अपि अव्ययपदम्, दृश्यते क्रियापदम् । अनु०-संहितायाम्, दीर्घ इति चानुवर्तते। अन्वय:-संहितायाम् अन्येषामपि दीर्घः दृश्यते।
अर्थ:-संहितायां विषयेऽन्येषामपि शब्दानां दी? दृश्यते, यस्य शब्दस्य दीर्घत्वं न विहितं, शिष्टप्रयोगे च दृश्यते तस्यानेन साधुत्वं वेदितव्यम् ।
उदा०-केशाकेशि। कचाकचि । नारक: । पूरुषः ।