Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
उदा०- ( ऊठ् ) प्रष्ठौहः । प्रष्ठौ । (इदम्) आभ्याम्, एभिः । (पदादयः) 'पद्दन्नोमास०' (६।१।६३) इत्येवमादयो निश्-शब्दपर्यन्ता अत्र गृह्यन्ते । (पद् ) नि पदश्चतुरो जहि । (दत् ) या दतो धाव॑ते॒ तस्यै श्यावदन् ( तै०सं० २ । ५ । १ । ७) । (नस् ) सूकरस्त्वा खनन् न॒सा (शौ०सं० २।२७।२)। (मास्) मासि {त्वा पश्यामि चक्षुषा ) ( तै०सं० २।५।६।६ ) । (हद्) हृ॒दा पू॒तं मन॑सा जातवेदो० । (निश्) अमावस्यायां निशि {यजेत} (खि० २।१।८) । (अप्) अपः पश्य, अद्भि:, अद्भ्य: । (पुम्) पुंसा, पुंसे, पुंसः, पुम्भ्याम्, पुम्भ्यः । (२) रायः पश्य, राभ्याम्, राभि: । (दिव्) दिवः पश्य, दवा, दि॒वे ।
१७०
आर्यभाषाः अर्थ- (उद्०द्युभ्यः) ऊठ, इदम्, पदादि, अप, पुम्, रै, दिव् शब्दों से उत्तर (असर्वनामस्थानम् ) सर्वनामस्थान से भिन्न (विभक्ति) विभक्ति ( अन्तोदात्ता) अन्तोदात्त होती है।
उदा०- (ऊठ् ) प्रष्ठौहः । अग्रगामी पुरुष को वहन करनेवालों (हाथी) को । प्रष्ठौ । अग्रगामी पुरुष को वहन करनेवालों (हाथी) के लिये। (इदम्) आभ्याम् । इन दोनों के द्वारा। एभिः । इन सबके द्वारा। (पदादयः) यहां 'पद्दन्नोमास०' (६।१।६३) । इस सूत्र में कथित पदादि शब्दों का निश् शब्दपर्यन्त ग्रहण किया जाता है । (पद्) नि पदश्चतुरो जहि । दत् - या द्तो धाव॑ते तस्यै श्यावदन् ( तै०सं० २/५1१1७ ) । नस्-सूक॒रस्त्व खनन् न॒सा (शौ०सं० २ । २७ । २ ) । मास् - मासि (त्वा पश्यामि चक्षुषा ) ( तै०सं० २/५/६/६) । हृद्-हृदा पूतं मनसा जातवेदो० । निश्- अमावस्यायां निशि { यजेत } (खि० २1१1८) । (अप्) अप: पश्य । जलों को देख । अद्भिः । जलों के द्वारा । अ॒द्भ्यः। जलों के लिये। (पुम्) पुंसा | पुरुष के द्वारा। पुंसे। पुरुष के लिये। पुंसः । पुरुष से। पुम्भ्याम्। दो पुरुषों से । पुम्भ्यः । सब पुरुषों से। (रै) रा॒यः पश्य । तू धनों को देख। राभ्याम् । दो धनों के द्वारा। राभिः । सब धनों के द्वारा। (दिव्) दि॒वः पश्य । तू द्युलोकों को देख । दिवा । द्युलोक के द्वारा । दिवे । द्युलोक के लिये ।
सिद्धि - (१) प्रष्ठौहः । प्रष्ठ+वाह्+शस् । प्रष्ठवाह्+अस्। प्रष्ठ ऊठ् आह्+अस् । प्रष्ठ् अ आह्+अस् । प्रष्ठ् ऊह+अस् । प्रष्ठौहः ।
यहां 'प्रष्ठवाह' शब्द से असर्वनामस्थान 'शस्' प्रत्यय है। इस सूत्र से अन्तोदात्त स्वर होता है । 'वाह ऊठ्' (६ । ४ । १३२ ) से वाह के वकार को सम्प्रसारण रूप 'ऊठ्' आदेश, 'सम्प्रसारणाच्च' (६ 1१1१०५) से आकार को पूर्वरूप ऊकार आदेश और 'एत्येधत्यूसु' (६।१।८९) से वृद्धिरूप एकादेश होता है। ऐसे ही असर्वनामस्थान 'ङे' प्रत्यय परे होने पर - प्रष्ठौहे ।