Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य तृतीयः पादः
४७१
सिद्धि-ग्रामणिपुत्रः। यहां ग्रामणी और पुत्र शब्दों का षष्ठी (२/२1८) से षष्ठीतत्पुरुष समास है। इससे ङी- अन्त से भिन्न, इगन्त 'ग्रामणी' शब्द को पुत्र उत्तरपद होने पर ह्रस्व- आदेश होता है। विकल्प पक्ष में ह्रस्व आदेश नहीं है- ग्रामणीपुत्रः । 'ग्रामणी' शब्द में 'सत्सूद्विष०' (३1२ 1६१) से क्विप् प्रत्यय है- ग्रामं नयतीति ग्रामणीः । ऐसे ही - ब्रह्मबन्धुपुत्र:, ब्रह्मबन्धूपुत्रः 1
हस्वादेश:
(१७) एक तद्धिते च । ६२ । प०वि०-एक ६ ।१ (लुप्तषष्ठीकं पदम् ) तद्धिते ७ । १ च अव्ययपदम् । अनु० - उत्तरपदे, ह्रस्व इति चानुवर्तते ।
अन्वयः - एकस्य उत्तरपदे तद्धिते च ह्रस्वः ।
अर्थ:- एकशब्दस्य उत्तरपदे तद्धिते च परतो ह्रस्वादेशो भवति । उदा०-(उत्तरपदम्) एकस्याः क्षीरमिति एकक्षीरम् । एकदुग्धम् । ( तद्धित:) एकस्या आगतमिति एकरूप्यम् । एकमयम् । एकस्या
भाव एकत्वम्, एकता ।
अत्र एकशब्द: स्त्रियां गृह्यते तत्रैवार्थस्य सम्भवात् स चाऽसहायपर्यायो न संख्यावचन: ।
आर्यभाषाः अर्थ- (एकस्य ) एक शब्द को (उत्तरपदे) उत्तरपद और ( तद्धिते) तद्धित प्रत्यय परे होने पर (च) भी (ह्रस्व:) ह्रस्वादेश होता है।
उदा०
- ( उत्तरपद) एकक्षीरम् । अकेली गौ का दूध । एकदुग्धम् । अर्थ पूर्ववत् है । ( तद्धित ) एकरूप्यम् | अकेली शुल्कशाला से आया हुआ द्रव्य । एकमयम् । अर्थ पूर्ववत् है। एकत्वम् । अकेली होना । एकता । अर्थ पूर्ववत् है ।
यहां स्त्रीलिङ्ग एका शब्द का ग्रहण किया जाता है क्योंकि ह्रस्वादेश वहीं संभव है और यहां एक शब्द असहायवाची है; संख्यावाची नहीं ।
सिद्धि - (१) एकक्षीरम् । यहां एका और क्षीर शब्दों का 'षष्ठी' (२121८) से षष्ठीतत्पुरुष समास है। इस सूत्र से असहायवाची 'एका' शब्द को क्षीर उत्तरपद होने पर ह्रस्व आदेश होता है। ऐसे ही - एकदुग्धम् ।
(२) एकरूप्यम्। यहां 'एका' शब्द से हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' (४।३।८१) से तद्धित 'रूप्य' प्रत्यय है। इस सूत्र से असहायवाची एका शब्द को तद्धित रूप्य' प्रत्यय पदे होने पर ह्रस्व आदेश होता है।