Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४८२
पाणिनीय-अष्टाध्यायी-प्रवचनम् मुमागम-विकल्पः
(६) रात्रेः कृति विभाषा ।७२। प०वि०-रात्रे: ६१ कृति ७।१ विभाषा ११ । अनु०-उत्तरपदे, मुम् इति चानुवर्तते। अन्वय:-रात्रे: कृति उत्तरपदे विभाषा मुम्।
अर्थ:-रात्रि-शब्दस्य कृदन्ते शब्दे उत्तरपदे विकल्पेन मुमागमो भवति।
उदा०-रात्रौ चरतीति रात्रिञ्चर:, रात्रिचर: । रात्रावटतीति-रात्रिमट:, रात्र्यटः।
आर्यभाषा: अर्थ-(रात्रे:) रात्रि शब्द को (कृति) कृत्-प्रत्ययान्त शब्द (उत्तरपदे) उत्तरपद होने पर (विभाषा) विकल्प से (मुम्) मुम् आगम होता है।
उदा०-रात्रिञ्चरः, रात्रिचरः । रात्रि में विचरण करनेवाला। रात्रिमटः, रात्र्यटः । रात्रि में घूमनेवाला।
उदा०-रात्रिञ्चरः । यहां रात्रि और चर शब्दों का उपपदमतिङ् (२।२।१९) से उपपदतत्पुरुष समास है। रात्रि उपपद 'चर गतौ (भ्वा०प०) धातु से चरेष्ट:' (३।२।१६) से कृत्-संज्ञक 'ट' प्रत्यय है। इस सूत्र से 'रात्रि' शब्द को कृदन्त चर' उत्तरपद होने पर मुम्' आगम होता है। विकल्प-पक्ष में मुम्' आगम नहीं है-रात्रिचरः । ऐसे ही अट गतौ' (भ्वा०प०) धातु से-रात्रिमट:, रात्र्यटः । नकार-लोपः
(७) नलोपो नञः ७३। प०वि०-न-लोप: ११ नञः ६।१। स०-नस्य लोप इति नलोप: (षष्ठीतत्पुरुष:)। अनु०-उत्तरपदे इत्यनुवर्तते। अन्वय:-नञो नलोप उत्तरपदे। अर्थ:-नमो नकारस्य लोपो भवति, उत्तरपदे परत:। उदा०-न ब्राह्मण इति अब्राह्मण: । अवृषल: । असुरापः । असोमप: ।
आर्यभाषा: अर्थ-(नञः) नञ् शब्द के (नलोप:) नकार का लोप होता है (उत्तरपदे) उत्तरपद परे होने पर।