Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४८८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-संज्ञायां सहस्य उत्तरपदे सः।
अर्थ:-संज्ञायां विषये सह-शब्दस्य स्थाने उत्तरपदे परत: स-आदेशो भवति।
उदा०-अश्वत्थेन सह वर्तते इति साश्वत्थम् । सपलाशम्, सशिंशपम्।
आर्यभाषा: अर्थ- (संज्ञायाम्) संज्ञाविषय में (सहस्य) सह शब्द के स्थान में (उत्तरपदे) उत्तरपद परे होने पर (स:) स-आदेश होता है।
उदा०-साश्वत्थम् । अश्वत्थ (पीपळ) के साथ वर्तमान। सपलाशम् । पलाश (ढाक) के साथ वर्तमान। सशिंशपम् । शिशपा (शीशम) के साथ वर्तमान।
सिद्धि-साश्वत्थम् । यहां सह और अश्वत्थ शब्दों का तेन सहेति तुल्ययोगे' (२।२।८) से बहुव्रीहि समास है। इस सूत्र से संज्ञाविषय में सह के स्थान में अश्वत्थ उत्तरपद होने पर स-आदेश होता है। ऐसे ही-सपलाशम्, सशिंशिपम् । स-आदेश:
(२) ग्रन्थान्ताधिके च।७६ | प०वि०-ग्रन्थान्त-अधिके ७१ च अव्ययपदम्।
स०-ग्रन्थस्य अन्त इति ग्रन्थान्त: । ग्रन्थान्तश्च अधिकं च एतयो: समाहार:-ग्रन्थान्ताधिकम्, तस्मिन्-ग्रन्थान्ताधिके (षष्ठीगर्भितसमाहार
अनु०-उत्तरपदे, सहस्य, स इति चानुवर्तते। अन्वय:-ग्रन्थान्ताधिके च सहस्य उत्तरपदे स: ।
अर्थ:-ग्रन्थान्तेऽधिके चार्थे वर्तमानस्य सह-शब्दस्य स्थाने उत्तरपदे परत: स-आदेशो भवति।
उदा०-(ग्रन्थान्तम्) सह कलया वर्तते इति सकलम्। सकलं ज्यौतिषमधीते। कला-कालविशेषः, तत्सहचरितो ग्रन्थोऽपि 'कला' इत्युच्यते। मुहूर्तेन सह वर्तते इति समुहूर्तम्। समुहूर्तं ज्यौतिषमधीते। (अधिकम्) द्रोणेन सह वर्तते इति सद्रोणा खारी। समाष: कार्षापणः । सकाकिणीको माष:।