Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४८७
षष्ठाध्यायस्य तृतीयः पादः प्रकृतिभाव-विकल्पः
(११) नगोऽप्राणिष्वन्यतरस्याम् ७७। प०वि०-नग: ११ अप्राणिषु ७ १३ अन्यतरस्याम् अव्ययपदम् । स०-न प्राणिन इति अप्राणिनः, तेषु-अप्राणिषु (नञ्तत्पुरुष:)। अनु०-उत्तरपदे, नञः, प्रकृत्या इति चानुवर्तते। अन्वय:-अप्राणिषु नगो नञ् उत्तरपदेऽन्यतरस्यां प्रकृत्या।
अर्थ:-अप्राणिषु वर्तमानो यो नग: शब्दोऽत्र च यो नञ् स उत्तरपदे परतो विकल्पेन प्रकृत्या भवति ।
उदा०-न गच्छन्तीति नगा:। नगा वृक्षाः, अगा वृक्षाः। नगा: पर्वता:, अगा: पर्वताः।
आर्यभाषा: अर्थ-(अप्राणिषु) अप्राणी अर्थों में विद्यमान (नगः) जो नग शब्द है (नञ्) और इसमें जो नञ् शब्द है वह (उत्तरपदे) उत्तरपद परे होने पर (अन्यतरस्याम्) विकल्प से (प्रकृत्या) प्रकृतिभाव से रहता है।
उदा०-नगा वृक्षाः। अगा वृक्षाः । न चलनेवाले-वृक्ष। नगा: पर्वता:, अगा: पर्वताः । न चलनेवाले पहाड़।।
सिद्धि-नगः । यहां नञ्' और 'ग' शब्दों का उपपदमतिङ्' (२।२।१९) से उपपदतत्पुरुष समास है। 'ग' शब्द में 'गम्लु गतौ' (भ्वा०प०) धातु से वा०-'अन्येष्वपि दश्यते (३।२।४८) से 'ड' प्रत्यय है। प्रत्यय के डित् होने से वा०-'डित्यभस्यापि टेर्लोप:' (६।४।१४३) से गम् के टि-भाग (अम्) का लोप होता है। इस सूत्र से अप्राणीवाची नग' शब्द में 'ग' शब्द उत्तरपद होने पर नञ्' शब्द प्रकृतिभाव से रहता है अर्थात् नलोपो नञः' (६।३।७३) से नञ् के नकार का लोप नहीं होता है। विकल्पपक्ष में नकार का लोप होकर 'अगः' रूप भी बनता है।
।। इति आगम-प्रकरणम् ।।
आदेश-प्रकरणम् स-आदेशः
(१) सहस्य स संज्ञायाम् ७८ । प०वि०-सहस्य ६ १ स: ११ संज्ञायाम् ७।१ । अनु०-उत्तरपदे इत्यनुवर्तते।