Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४७२
पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) एकमयम् । यहां एका' शब्द से 'मयट् च' (४।३।८२) से तद्धित मयट्' प्रत्यय हे। शेष कार्य पूर्ववत् है।
(४) एकत्वम् । यहां 'एका' शब्द से 'तस्य भावस्त्वतलौ' (५।१।११९) से तद्धित त्व' प्रत्यय है। शेष कार्य पूर्ववत् है।
(५) एकता। यह 'एका' शब्द से पूर्वोक्त सूत्र से तल्' प्रत्यय है। तलन्तः' (लिगा० १७) से तल्-प्रत्ययान्त शब्द स्त्रीलिङ्ग होते हैं। अत: स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप्' (४।१।४) से टाप्' प्रत्यय है। शेष कार्य पूर्ववत् है। बहुलं हस्वादेशः
(१८) ड्यापोः संज्ञाच्छन्दसोर्बहुलम्।६३। प०वि०-ड्यापो: ६।२ संज्ञा-छन्दसो: ७।२ बहुलम् १।१ ।
स०-डीश्च आप् च तौ ड्यापौ, तयो:-ड्यापोः (इतरेतरयोगद्वन्द्वः) । संज्ञा च छन्दश्च ते संज्ञाच्छन्दसी, तयो:-संज्ञाच्छन्दसो: (इतरेतरयोगद्वन्द्व:)।
अनु०-उत्तरपदे, ह्रस्व इति चानुवर्तते। अन्वय:-संज्ञाच्छन्दसोयापोरुत्तरपदे बहुलं ह्रस्व: ।
अर्थ:-संज्ञायां छन्दसि च विषये ड्यन्तस्य आबन्तस्य च शब्दस्य उत्तरपदे बहुलं ह्रस्वो भवति। उदाहरणम्विषय: शब्दरूपम्
भाषार्थ: (१) ड्यन्तस्य रेवतिपुत्र:
रेवती का पुत्र। संज्ञायाम् रोहिणिपुत्र रोहिणी का पुत्र।
भरणिपुत्रः भरणी का पुत्र। बहुलवचनान्न नान्दीकर: नान्दीपाठ करनेवाला। च भवति- नान्दीघोष: नान्दी में घोष करनेवाला।
नान्दीविशाल: नान्दी को विशाल करनेवाला। (२) ड्यन्तस्य कुमारिदा कुमारी को देनेवाली।
च्छन्दसि प्रफर्विदा प्रफर्वी को देनेवाली।