Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०- - ( अरुस्) अरुन्तुदः । मर्मस्थल को पीड़ित करनेवाला । (द्विषत्) द्विषन्तपः । द्वेष करनेवाले (शत्रु) को सन्ताप देनेवाला। (अजन्तः) कालिम्मन्या । स्वयं को काली-पार्वती माननेवाली नारी । हरिणिम्मन्या । स्वयं को हरिणी = सुन्दरी माननेवाली नारी ।
४७८
सिद्धि- (१) अरुन्तुदः । यहां अरुष और तुद शब्दों का 'उपपदमतिङ्' (२ 1२1१९) उपपदतत्पुरुष समास है। अरुष् कर्म उपपद होने पर 'तुद व्यथनें' (तु०प०) धातु से 'विध्वरुषोस्तुदः ' ( ३ । २ । ३५ ) से खश् प्रत्यय है । इस सूत्र से अरुष् शब्द को खित्-प्रत्ययान्त 'तुद' उत्तरपद होने पर मुम् आगम होता है। यह आगम मित् होने से 'मिदचोऽन्त्यात् पर:' (१।१।४६) से अरुष् के अन्त्य अच् उकार से परे किया जाता है । 'संयोगान्तस्य लोप:' ( ८1२ / २३) से सकार का लोप, 'मोऽनुस्वारः' (८/३/२३) से मकार को अनुस्वार और 'अनुस्वारस्य ययि परसवर्ण:' (८/४/५७) से अनुस्वार को परसवर्ण नकार होता है।
(२) द्विषन्तप: । यहां द्विषत् और तपः शब्दों का पूर्ववत् उपपदतत्पुरुष समास है । द्विषत् कर्म - उपपद होने पर 'तप सन्तापे (भ्वा०प०) इस णिजन्त धातु से 'द्विषत्परयोस्तापे:' ( ३ । २/३९ ) से खच् प्रत्यय है । 'णेरनिटिं' (६।४।५१) से णिच्' का लोप और 'खचि ह्रस्व:' (६ । ४ ।९४) से 'ताप्' को ह्रस्व ( तप्) होता है । शेष कार्य पूर्ववत् है ।
(३) 'कालिम्मन्या' और 'हरिणिम्मन्या' पदों की सिद्धि पूर्ववत् (६ / ३ /६६ ) है । अम्-आगमः
(२) इच: एकाचोऽम्प्रत्ययवच्च । ६८ ।
प०वि० - इच: ६ । १ एकाच: ६ । १ अम् १ । १ प्रत्ययवत् अव्ययपदम्, च अव्ययपदम्।
स०-एकोऽच् यस्मिन् स:- एकाच्, तस्य - एकाच: ( बहुव्रीहि: ) । अम् च अम् एतयोः समाहारः-अम् (एकशेषसमाहारद्वन्द्वः) । तद्धितवृद्धिः-प्रत्ययस्य इव इति प्रत्ययवत् । 'तत्र तस्येव' ( ५ ।१ ।११६ ) इति इवार्थे वतिः प्रत्ययः ।
अनु० - उत्तरपदे, खिति इति चानुवर्तते ।
अन्वयः-एकाच इच: खिति उत्तरपदेऽम् स च प्रत्ययवत् । अर्थ:- एकाच इजन्तस्य शब्दस्य खित्-प्रत्ययान्ते शब्दे उत्तरपदेऽम् आगमो भवति, स च अम् - आगम: प्रत्ययवत् (द्वितीयैकवचनवत्) भवति ।