Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्टाध्यायस्य द्वितीयः पादः
३५१ उत्तरपदप्रकृतिस्वरप्रकरणम् प्रकृतिस्वरः
(१) प्रकृत्या भगालम् ।१३७। प०वि०-प्रकृत्या ३।१ भगालम् १।१ । अनु०-उत्तरपदम्, तत्पुरुषे इति चानुवर्तते। अन्वय:-तत्पुरुषे भगालम् उत्तरपदं प्रकृत्या। अर्थ:-तत्पुरुष समासे भगालवाचि उत्तरपदं प्रकृतिस्वरं भवति।
उदा०-कुम्भ्या भगालमिति कुम्भीभगालम्। कुम्भीकपालम् । कुम्भीनदालम्।
आर्यभाषा: अर्थ- (तत्पुरुषे) तत्पुरुष समास में (भगालम्) भागालवाची (उत्तरपदम्) उत्तरपद (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०-कुम्भीभगालम् । घड़िया का आधा टुकड़ा (ठकरा)। कुम्भीकपालम् । अर्थ पूर्ववत् है। कुम्भीनदालम् । अर्थ पूर्ववत् है।
सिद्धि-कुम्भीभगालम् । यहां कुम्भी और भगाल शब्दों का षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में भगाल उत्तरपद को प्रकृतिस्वर से रहता है। 'भगाल' शब्द 'लघावन्ते द्वयोश्च बहषो गुरुः' (फिट० २।१९) से मध्योदात्त है। ऐसे ही-कुम्भीकपालम् । कुम्भीनदालम् ।
'प्रकृत्या' पद का अधिकार अन्तः' (६।२।१४३) सूत्र तक है। प्रकृतिस्वर:
(२) शितेर्नित्याबहज् बहुव्रीहावभसत् ।१३८ । प०वि०-शिते: ५।१ नित्य-अबहृच् ११ बहुव्रीहौ ७।१ अभसत् १।१ ।
स०-बहवोऽचो यस्मिँस्तत्-बह्वच्, न बहृच् इति अबहृच्, नित्यं च तद् अबहृच् इति नित्याबहच् (बहुव्रीहिनर्भितकर्मधारयतत्पुरुषः)। न भसद् इति अभसत् (नञ्तत्पुरुषः) । भसत्-योनिः ।
अनु०-उत्तपरदम्, प्रकृत्या इति चानुवर्तते। अन्वय:-बहुव्रीहौ शितेरभसद् नित्याबहच् उत्तरपदं प्रकृत्या ।