Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य द्वितीयः पादः
३७१
'नञ्' (२/२/६) से गुणप्रतिषेध अर्थ में नञ्तत्पुरुष समास होता है। इस सूत्र से तत्पुरुष समास में गुणप्रतिषेध अर्थ में विद्यमान नञ् से परे सम्पादी - अर्थक तद्धितान्त कार्णवष्टिक' उत्तरपद को अन्तोदात्त स्वर होता है।
(२) अच्छेदिकः । यहां छेद शब्द से 'छेदादिभ्यो नित्यम्' (५ 1३ 1६३) से अर्हति अर्थ में यथाविहित तद्धित 'ठक्' प्रत्यय है। शेष कार्य पूर्ववत् है ।
(३) अवत्सीय: । यहां वत्स शब्द से 'तस्मै हितम्' (५1१1५ ) से हित- अर्थ में यथाविहित तद्धित 'छ' प्रत्यय है। शेष कार्य पूर्ववत् है ।
(४) असान्तापिक: । यहां सन्ताप शब्द से 'तस्मै प्रभवति सन्तापादिभ्यः' (५ 18 1800) से प्रभवति (अलम्) अर्थ में यथाविहित तद्धित 'ठञ्' प्रत्यय है। शेष कार्य पूर्ववत् है । अन्तोदात्तम्
(१४) ययतोश्चातदर्थे । १५६ ।
प०वि०-य-यतो: ६।२ च अव्ययपदम्, अतदर्थे ७ । १ ।
स०-यश्च यच्च तौ ययतौ, तयो:-ययतो: (इतरेतरयोगद्वन्द्वः) । तस्मै इदम्-तदर्थम्, न तदर्थामिति अतदर्थम्, तस्मिन्-अतदर्थे (चतुर्थीतत्पुरुषगर्भितनञ्तत्पुरुषः ) ।
अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, अन्तः, नञः, गुणप्रतिषेधे, तद्धिता इति चानुवर्तते ।
अन्वयः-तत्पुरुषे गुणप्रतिषेधे नञोऽतदर्थे तद्धितयोर्ययतोश्चोत्तरपदम्
अन्त उदात्त: ।
अर्थः-तत्पुरुषे समासे गुणप्रतिषेधेऽर्थे वर्तमानाद् नञः परम् अतदर्थे वर्तमानं तद्धितं य-प्रत्ययान्तं यत्-प्रत्ययान्तं चोत्तरपदम् अन्तोदात्तं भवति । उदा०-(यः) पाशानां समूहः-पाश्या, न पाश्या इति अपाश्या । अतृप्या । (यत्) दन्तेषु भवम्-दन्त्यम्, न दन्त्यमिति अदन्त्यम्। अकर्ण्यम्।
1
आर्यभाषा: अर्थ- (तत्पुरुषे) तत्पुरुष समास में (गुणप्रतिषेधे) गुण के निषेध अर्थ में विद्यमान (नञः) नञ्-शब्द से परे (अतदर्थे) तदर्थ से भिन्न अर्थ में विद्यमान ( तद्धिता:) तद्धित-संज्ञक (ययतो: ) य - प्रत्ययान्त और यत्-प्रत्ययान्त (उत्तरपदम् ) उत्तरपद को (च) भी ( अन्त उदात्त:) अन्तोदात्त होता है।
उदा०- - (य) अपाश्या । पाशों का समूह नहीं। अतॄण्या । तृणों का समूह नहीं । (यत्) अदन्त्यम् । दांतों में न होनेवाला । अकर्ण्यम् । कानों में न होनेवाला ।