Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३७६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-तत्पुरुषे नजस्तृन्नन्नतीक्ष्णशुचिषु उत्तरपदं विभाषाऽन्तोदात्त: ।
अर्थ:-तत्पुरुष समासे नञः परं तृन्-प्रत्ययान्तम् अन्नतीक्ष्णशुचिशब्दाश्चोत्तरपदानि विकल्पेनान्तोदात्तानि भवन्ति ।
उदा०-(तृन्) कर्तुं शीलमस्येति-कर्ता, न कर्ता इति अकर्ता । अकर्ता। (अन्नम्) न अन्नमिति अनन्नम्। अनन्नम्। (तीक्ष्णम्) न तीक्ष्णमिति अतीक्ष्णम् । अतीक्ष्णम् । (शुचि:) न शुचिरिति अशुचिः । अशुचिः ।
आर्यभाषा: अर्थ- (तत्पुरुष) तत्पुरुष समास में (नञः) नञ्-शब्द से परे (तृन्नन्नतीक्ष्णशुचिषु) तृन्-प्रत्ययान्त तथा अन्न, तीक्ष्ण और शुचि शब्द (उत्तरपदम्) उत्तरपद में (विभाषा) विकल्प से (अन्त उदात्त:) अन्तोदात्त होते हैं।
उदा०-(तृन्) अकर्ता । अकर्ता । अकरणशील पुरुष। (अन्न) अनन्नम् । अनेन्नम्। जो अन्न नहीं है। (तीक्ष्ण) अतीक्ष्णम् । अतीक्ष्णम् । जो तीक्ष्ण तेज नहीं है। (शुचि) अशुचिः । अशुचिः । अशुद्धि।
सिद्धि-अकर्ता । यहां प्रथम डुकृञ् करणे (तनाउ०) धातु से तृन्' (३।२।१३५) से तच्छील आदि अर्थों में तृन्' प्रत्यय है। तत्पश्चात् नञ् और कर्ता शब्दों का न (२।२।६) से नञ्तत्पुरुष समास होता है। इस सूत्र से तत्पुरुष समास में नञ्-शब्द से परे तन्-प्रत्ययान्त कर्ता उत्तरपद को अन्तोदात्त स्वर होता है। विकल्प पक्ष में तत्पुरुषे तल्यार्थ.' (६।२।२) से पूर्वपद को प्रकृतिस्वर होता है। 'निपाता आधुदात्ता:' (फिट० ४।१२) से नञ्-शब्द आधुदात्त होता है-अकर्ता।
(२) अनन्नम् । यहां नञ् और अन्न शब्दों का पूर्ववत् नञ्तत्पुरुष समास है। शेष कार्य पूर्ववत् है। ऐसे ही-अतीक्ष्णम्, अतीक्ष्णम् । अशुचिः, अशुचिः । अन्तोदात्तम्(२०) बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः
क्रियागणने।१६२। प०वि०-बहुव्रीहौ ७१ इदम् एतत्-तद्भ्य: ५।३ प्रथम-पूरणयो: ७।२ क्रिया-गणने ७१।
स०-इदं च एतच्च तच्च ते-इदमेतत्तदः, तेभ्य:-इदमेतत्तद्भ्यः (इतरेतरयोगद्वन्द्वः)। प्रथमश्च पूरणं च ते प्रथमपूरणे, तयो:-प्रथमपूरणयो: (इतरेतरयोगद्वन्द्वः) । क्रियाया गणनमिति क्रियागणनम्, तस्मिन्-क्रियागणने (षष्ठीतत्पुरुषः)।