Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४०७
षष्ठाध्यायस्य द्वितीयः पादः आर्यभाषा: अर्थ-(तत्पुरुष) तत्पुरुष (समासे) समास में (प्रते:) प्रति (उपसर्गात) उपसर्ग से परे (अंश्वादयः) अंशु-आदि (उत्तरपदम्) उत्तरपदों को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-प्रत्यंशुः । प्रतिगत लौटी हुई अंशु-किरण। प्रतिजनः । लौटा हुआ पुरुष। प्रतिराजा । लौटा हुआ राजा, इत्यादि।
सिद्धि-प्रत्यंशुः । यहां प्रति और अंशु शब्दों का कुगतिप्रादय:' (२।२।१८) से प्रादितत्पुरुष समास है। इस सूत्र से इस समास में प्रति-उपसर्ग से परे 'अंशु' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही-प्रतिजन:, प्रतिराजा। अन्तोदात्तम्
(५२) उपाद् द्वयजजिनमगौरादयः ।१६४। प०वि०-उपात् ५।१ व्यच् १।१ अजिनम् १।१ अगौरादय: १।३।
स०-द्वावचौ यस्मिँस्तत्-व्यच् (बहुव्रीहि:) गौर आदिर्येषां ते गौरादय:, न गौरादय इति अगौरादय: (बहुव्रीहिगर्भितनञ्तत्पुरुषः) ।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, समासे, उपसर्गात्, तत्पुरुषे इति चानुवर्तते।
अन्वय:-तत्पुरुषे समासे उपाद् उपसर्गाद् अगौरादयो व्यच्, अजिनम् उत्तरपदम् अन्त उदात्त:।
अर्थ:-तत्पुरुष समासे उपाद् उपसर्गात् परं गौरादिवर्जितं व्यच्, अजिनमिति चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(व्यच्) उपगतो देवमिति उपदेव: । उपसोमः । उपेन्द्रः । उपहोड: । (अजिनम्) उपगतम् अजिनमिति उपाजिनम्।
गौर । तैष । नैष । तैट। लट। लोट । जिह्वा । कृष्णा। कन्या। गुड। कल्य । पाद । इति गौरादयः ।।
आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष (समासे) समास में (अगौरादयः) गौर आदि शब्दों से भिन्न (व्यच्) दो अचोंवाला शब्द और (अजिनम्) अजिन (उत्तरपदम्) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-(न्यच्) उपदेव: । देव के समीप गया हुआ पुरुष । उपसोमः । सोम के समीप गया हुआ पुरुष । उपेन्द्रः । इन्द्र के समीप गया हुआ पुरुष । उपहोड: । होड बेड़ा/नौका के पास गया हुआ पुरुष। (अजिन) उपाजिनम् । प्राप्त अजिन (मृगचर्म)।