Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४२१
षष्ठाध्यायस्य तृतीयः पादः अनु०-अलुक्, उत्तरपदे, सप्तम्या इति चानुवर्तते । अन्वय:-मध्यात् सप्तम्या गुरावुत्तरपदेऽलुक् । अर्थ:-मध्यशब्दात् परस्या: सप्तम्या गुरुशब्दे उत्तरपदेऽलुग् भवति। उदा०-मध्ये गुरुरिति मध्येगुरुः ।
आर्यभाषा: अर्थ-(मध्यात्) मध्य शब्द से परे (सप्तम्याः) सप्तमी विभक्ति का (गुरौ) गुरु (उत्तरपदे) उत्तरपद होने पर (अलुक्) लुक् नहीं होता है।
उदा०-मध्येगुरुः । मध्य में गुरु जैसे छन्दःशास्त्र का जगण ।ऽ। (करोति)। .
सिद्धि-मध्ये गुरुः। यहां मध्य और गुरु शब्दों का संज्ञायाम् (२।१।४४) से सप्तमी तत्पुरुष समास है। इस सूत्र से मध्य शब्द से परे सप्तमी विभक्ति का गुरु उत्तरपद होने पर लुक् नहीं होता है। सप्तमी-अलुक्
(१२) अमूर्धमस्तकात् स्वाङ्गादकामे ।१२। प०वि०-अमूर्ध-मस्तकात् ५।१ स्वाङ्गात् ५।१ अकामे ७।१।
स०-मूर्धा च मस्तकं च एतयो: समाहार:-मूर्धमस्तकम्, न मूर्धमस्तकमिति अमूर्धमस्तकम्, तस्मात्-अमूर्धमस्तकात् (समाहारद्वन्द्वगर्भितनञ्तत्पुरुष:)। स्वस्य अङ्गमिति स्वाङ्गम्, तस्मात्-स्वाङ्गात् (षष्ठीतत्पुरुषः) । न काम इति अकाम:, तस्मिन्-अकामे (नञ्तत्पुरुषः) ।
अनु०-अलुक्, उत्तरपदे, हलदन्तात्, सप्तम्या इति चानुवर्तते।
अन्वय:-अमूर्धमस्तकात् स्वाङ्गात् सप्तम्या अकामे उत्तरपदेऽलुक्।
अर्थ:-मूर्धमस्तकवर्जितात् स्वाङ्गवाचिन: शब्दात् परस्या: सप्तम्या कामवर्जिते उत्तरपदेऽलुग् भवति ।
उदा०-कण्ठे स्थित: कालो यस्य स:-कण्ठेकाल: । उरसिलोमा। उदरेमणिः ।
आर्यभाषा: अर्थ-(अमूर्धमस्तकात्) मूर्धा और मस्तक शब्दों से भिन्न (स्वाङ्गात्) स्वाङ्गवाची शब्द से परे (सप्तम्या:) सप्तमी विभक्ति का (अकामे) काम शब्द से भिन्न (उत्तरपदे) उत्तरपद होने पर (अलुक्) लुक् नहीं होता है।