Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
४१८
चतुर्थी अलुक्
(८) परस्य च | ८ | प०वि०- परस्य ६ । १ च अव्ययपदम् ।
अनु०-अलुक्, उत्तरपदे, आत्मनः, वैयाकरणाख्यायाम्, चतुर्थ्या इति
चानुवर्तते ।
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः-वैयाकरणाख्यायां परस्य च चतुर्थ्या उत्तरपदेऽलुक् । अर्थ:-वैयाकरणाख्यायां विषये परस्य च चतुर्थ्या उत्तरपदेऽलुग्
भवति ।
उदा०-परस्मैपदमिति परस्मैपदम्। परस्मैभाषः ।
आर्यभाषा अर्थ - (वैयाकरणाख्यायाम्) वैयाकरणों की संज्ञा विषय में (परस्य) पर - शब्द की (च) भी (चतुर्थ्या:) चतुर्थी विभक्ति का ( उत्तरपदे) उत्तरपद परे होने पर (अलुक) लुक् नहीं होता है ।
उदा०-परस्मैपदम्। दूसरे के लिये प्रयुक्त होनेवाला पद । परस्मैभाषः । अर्थ पूर्ववत् है ।
सिद्धि-परस्मैपदम् । यहां पर और पद शब्द का पूर्ववत् चतुर्थी तत्पुरुष समास है। इस सूत्र से वैयाकरणों की संज्ञाविशेष में 'पर' शब्द से परे चतुर्थी विभक्ति का पद उत्तरपद होने पर लुक् नहीं होता है। यहां चतुर्थी विभक्ति 'ङे' के स्थान में 'सर्वनाम्नः स्मै (७ 1१1१४) से स्मै- आदेश होता है। ऐसे ही - परस्मैभाष: ।
सप्तमी- अलुक्
(६) हलदन्तात् सप्तम्याः संज्ञायाम् । ६ । प०वि०-हल्-अदन्तात् ५ । १ सप्तम्याः ६ । १ संज्ञायाम् ७ । १ । स०-हल् च अच्च तौ हलतौ, हलतावन्ते यस्य स:- हलदन्तः, तस्मात्-हलदन्तात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) । अनु० - अलुक्, उत्तरपदे इति चानुवर्तते ।
अन्वयः-संज्ञायां हलदन्तात् सप्तम्या उत्तरपदेऽलुक् ।
अर्थ:-संज्ञायां विषये हलन्ताद् अदन्ताच्च शब्दात् परस्याः सप्तम्या उत्तरपदेऽलुग् भवति ।