Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३६६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्तोदात्तप्रतिषेधः
(३६) न निविभ्याम् ।१८१। प०वि०-न अव्ययपदम्, नि-विभ्याम् ५।२। स०-निश्च विश्च तौ निवी, ताभ्याम्-निविभ्याम् (इतरेतरयोगद्वन्द्वः) ।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, उपसर्गात्, समासे अन्त इति चानुवर्तते।
___ अन्वय:-समासे निविभ्याम् उपसर्गाभ्याम् अन्त उत्तरपदं अन्त उदात्तो न।
अर्थ:-समासमात्रे निविभ्यामुपसर्गाभ्यां परोऽन्त-शब्द उत्तरपदम् अन्तोदात्तं न भवति।
उदा०-(नि:) निगतोऽन्तो यस्य स:-न्यन्त: । अथवा-निगतोऽन्त इति न्यन्त: । (वि:) विगतोऽन्तो यस्य स:-व्यन्त: । अथवा-विगतोऽन्त इति व्यन्तः।
आर्यभाषा अर्थ- (समासे) समास मात्र में (निविभ्याम्) नि और वि (उपसर्गात्) उपसर्गों से परे (अन्तः) अन्त-शब्द (उत्तरपदम्) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-(नि) न्यन्तः । जिसका अन्त निगत (निकृष्ट) है वह आरम्भ। अथवानिकृष्ट अन्त। (वि) व्यन्तः । जिसका अन्त विगत (व्यतीत) है वह आरम्भ। अथवाविगत अन्त।
सिद्धि-न्यन्तः। यहां नि और अन्त शब्दों का 'अनेकमन्यपदार्थे' (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से नि-उपसर्ग से परे अन्त उत्तरपद को अन्तोदात्त स्वर होता है। अथवा यहां कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष समास भी है। ऐसे ही-व्यन्तः। अन्तोदात्तम्
(४०) परेरभितोभावि मण्डलम् ।१८२। प०वि०-परे: ५।१ अभितोभावि ११ मण्डलम् १।१ ।
कृवृत्ति:-अभितो भवितुं शीलमस्य तत्-अभितोभावि। 'सुप्यजातौ णिनिस्ताच्छील्ये (३।२।७८) इत्यनेन ताच्छील्येऽर्थे णिनि: प्रत्ययः ।