Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
૩૬૭
षष्ठाध्यायस्य द्वितीयः पादः अनु०-उदात्त:, उत्तरपदम्, अन्त:, उपसर्गात्, समासे इति चानुवर्तते।
अन्वय:-समासे परेरुपसर्गाद् अभितोभाविमण्डलम् उत्तरपदम् अन्त उदात्त:।
___ अर्थ:-समासमात्रे परेरुपसर्गात् परम् अभितोभाविवाचि मण्डलशब्दश्चोत्तरपदम् अन्तोदात्तं भावति। ___उदा०-(अभितोभावि) परित: कूलं यस्य तत्-परिकूलम्। परितीरम् (बहुव्रीहिः)। परिगतं कूलमिति परिकूलम् (प्रादितत्पुरुषः)। परि कूलादिति परिकूलम् (अव्ययीभाव:)। एवमेव-परितीरम्। (मण्डलम्) परितो मण्डलं यस्य तत्-परिमण्डलम् (बहुव्रीहि:)। परिगतं मण्डलमिति परिमण्डलम् (प्रादितत्पुरुष:)। परि मण्डलादिति परिमण्डलम् (अव्ययीभाव:)।
___ “अभित इत्युभयतः। अभितो भावोऽस्यास्यास्तीति तदभितोभावि, यच्चैवंस्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते” (काशिका)।
आर्यभाषा: अर्थ-(समासे) समासमात्र में (परे:) परि (उपसर्गात्) उपसर्ग से परे (अभितोभावि) उभयतोभावीवाची शब्द और (मण्डलम्) मण्डल' (उत्तरपदम्) उत्तरपद को (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-(अभितोभावी) परिकूलम् । जिसके सब ओर कूल (किनारा) है वह सरोवर (बहुव्रीहि)। परिकूलम् । सब ओर फैला हुआ किनारा (प्रादितत्पुरुषः)। परिकूलम् किनारे को छोड़कर (अव्ययीभाव)।। परितीरम् । जिसके सब ओर तीर घाट हैं वह सरोवर (बहुव्रीहि)। परितीरम् । सब ओर फैला हुआ तीर (प्रादितत्पुरुष)। परितीरम् । तीर को छोड़कर (अव्ययीभाव)। (मण्डल) परिमण्डलम् । जिसके सब ओर मण्डल (घेरा) है वह वन आदि (बहुव्रीहि)। परिमण्डलम् । सब ओर फैला हुआ मण्डल। (प्रादितत्पुरुषः)। परिमण्डलम् । मण्डल को छोड़कर (अव्ययीभाव)।
सिद्धि-परिकूलम् । यहां परि और कूल शब्दों का 'अनेकमन्यपदार्थे (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से इस समास में परि-उपसर्ग से परि अभितोभावी (दोनों ओर होनेवाला) वाचक कूल-शब्द उत्तरपद को अन्तोदात्त स्वर होता है।
समासमात्र के कथन से यहां कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष और 'अपपरिबहिरञ्चव: पञ्चम्या:' (२।१।१२) से अव्ययीभाव समास भी होता है। ऐसे ही-परितीरम्, परिमण्डलम् ।