Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३७४
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-न देवदत्त इति अदेवदत्त: । अयज्ञदत्त: । अविष्णुमत्रः । यो देवदत्त: सन् तत् कार्यं न करोति स एवमाक्रुश्यते।
आर्यभाषा: अर्थ- (संज्ञायाम्) संज्ञाविषय में (तत्पुरुषे) तत्पुरुष समास में तथा (आक्रोशे) भर्त्सना अर्थ में (नञः) नञ्-शब्द से परे (उत्तरपदम्) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-अदेवदत्तः । जो देवदत्त होता हुआ अपने नाम के सदृश कार्य नहीं करता है। अयज्ञदत्त: । जो यज्ञदत्त होता हुआ अपने नाम के सदृश कार्य नहीं करता है। अविष्णुमित्रः । जो विष्णुमित्र होता हुआ अपने नाम के सदृश कार्य नहीं करता है।
सिद्धि-अदेवदत्तः । यहां नञ् और देवदत्त शब्दों का न' (२।२।६) से नञ्तत्पुरुष समास है। इस सूत्र से संज्ञाविषय, तत्पुरुष समास तथा आक्रोश अर्थ की प्रतीति में नञ्-शब्द से परे देवदत्त' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही-अयज्ञदत्तः, अविष्णुमत्रः । अन्तोदात्तम्
(१८) कृत्योकेष्णुच्चार्वादयश्च ।१६० । प०वि०-कृत्य-उक-इष्णुच्-चार्वादय: १।३ च अव्ययपदम् ।
स०-चारु आदिर्येषां ते चार्वादय:। कृत्याश्च उकश्च इष्णुच् च चार्वादयश्च ते-कृत्योकेष्णुच्चार्वादय: (बहुव्रीहिगर्भित इतरेतरयेगद्वन्द्वः)।
अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, नञ् इति चानुवर्तते। अन्वय:-तत्पुरुषे नञ: कृत्योकेष्णुच्चार्वादयश्चोत्तरपदम् अन्त उदात्त: ।
अर्थ:-तत्पुरुष समासे नन: परे कृत्य-उक-इष्णुच्प्रत्ययान्ताश्चार्वादयश्च शब्दा उत्तरपदानि अन्तोदात्तानि भवन्ति ।
उदा०-(कृत्या:) कर्तुमर्हम्-कर्त्तव्यम्, न कर्त्तव्यमिति अकर्तव्यम्। अकरणीयम्। (उक:) आगन्तुं शीलमस्येति आगामुकम्, न आगामुकमिति अनागामुकम्। अनपलाषुकम्। (इष्णुच्) अलकर्तुं शीलमस्येति अलङ्करिष्णु:, न अलङ्करिष्णुरिति अनलकरिष्णुः । अनिराकरिष्णु: (चार्वादि:) न चारुरिति अचारु: । असाधुः । अयौधिक: । अवदान्य:, इत्यादिकम्।
चारु । साधु । यौधिक । अनङ्गमेजय । वदान्य । अकस्मात् । वा०वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमाना: संज्ञायाम् । वाo
-
-
-