Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य द्वितीयः पादः
३७३
(२) अविक्षिपः । यहां वि-उपसर्गपूर्वक 'क्षिप प्रेरणे' (तु०प०) धातु से 'इगुपधज्ञाप्रीकिर: क:' ( ३ । १ । १३५ ) से 'क' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - अविलिखः ।
अन्तोदात्तम्
(१६) आक्रोशे च । १५८ ।
प०वि० - आक्रोशे ७ । १ च अव्ययपदम् ।
अनु० - उदात्तः, उत्तरपदम् तत्पुरुषे, अन्तः, नञः, अच्काविति चानुवर्तते ।
अन्वयः - तत्पुरुषे आक्रोशे च नञोऽच्कावुत्तरपदम् अन्त उदात्तः । अर्थः- तत्पुरुषे समासे आक्रोशे च गम्यमाने नञः परम् अच्-प्रत्ययान्तं क-प्रत्ययान्तं चोत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(अच्) अ॒प॒चोऽयं जाल्मः । अपठोऽयं जाल्मः । पक्तुं पठितुं च शक्तोऽप्येवमाक्रुश्यते । (क: ) अविलिखः । अविलिखः ।
आर्यभाषा: अर्थ- (तत्पुरुषे) तत्पुरुष समास में (च) और (आक्रोशे) दोषवचन अर्थ की प्रतीति में (नञः) नञ् से परे (अच्कौ ) अच्-प्रत्ययान्त और क - प्रत्ययान्त ( उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-(अच्) अपचोऽयं जाल्मः । यह नीच पकानेवाला नहीं है (भर्त्सना)। अपठोऽयं जाल्मः | यह नीच पढ़नेवाला नहीं है। (क) अविक्षिप: । यह विक्षेपण करनेवाला नहीं है। अविलिख:। यह विलेखन (हल - चालन) करनेवाला नहीं है (भर्त्सना ) ।
सिद्धि-अपच: आदि पदों की सिद्धि पूर्ववत् है, यहां आक्रोश (भर्त्सना) अर्थ विशेष है।
अन्तोदात्तम्
(१७) संज्ञायाम् । १५६ ।
प०वि० - संज्ञायाम् ७ ।१ ।
अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, नञः, आक्रोशे इति चानुवर्तते । अन्वयः-संज्ञायां तत्पुरुषे आक्रोशे नञ उत्तरपदम् अन्त उदात्तः ।
अर्थ:-संज्ञायां विषये तत्पुरुषे समासे आक्रोशे च गम्यमाने नञः परम् उत्तरपदम् अन्तोदात्तं भवति ।