SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ३७३ (२) अविक्षिपः । यहां वि-उपसर्गपूर्वक 'क्षिप प्रेरणे' (तु०प०) धातु से 'इगुपधज्ञाप्रीकिर: क:' ( ३ । १ । १३५ ) से 'क' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - अविलिखः । अन्तोदात्तम् (१६) आक्रोशे च । १५८ । प०वि० - आक्रोशे ७ । १ च अव्ययपदम् । अनु० - उदात्तः, उत्तरपदम् तत्पुरुषे, अन्तः, नञः, अच्काविति चानुवर्तते । अन्वयः - तत्पुरुषे आक्रोशे च नञोऽच्कावुत्तरपदम् अन्त उदात्तः । अर्थः- तत्पुरुषे समासे आक्रोशे च गम्यमाने नञः परम् अच्-प्रत्ययान्तं क-प्रत्ययान्तं चोत्तरपदम् अन्तोदात्तं भवति । उदा०-(अच्) अ॒प॒चोऽयं जाल्मः । अपठोऽयं जाल्मः । पक्तुं पठितुं च शक्तोऽप्येवमाक्रुश्यते । (क: ) अविलिखः । अविलिखः । आर्यभाषा: अर्थ- (तत्पुरुषे) तत्पुरुष समास में (च) और (आक्रोशे) दोषवचन अर्थ की प्रतीति में (नञः) नञ् से परे (अच्कौ ) अच्-प्रत्ययान्त और क - प्रत्ययान्त ( उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता है। उदा०-(अच्) अपचोऽयं जाल्मः । यह नीच पकानेवाला नहीं है (भर्त्सना)। अपठोऽयं जाल्मः | यह नीच पढ़नेवाला नहीं है। (क) अविक्षिप: । यह विक्षेपण करनेवाला नहीं है। अविलिख:। यह विलेखन (हल - चालन) करनेवाला नहीं है (भर्त्सना ) । सिद्धि-अपच: आदि पदों की सिद्धि पूर्ववत् है, यहां आक्रोश (भर्त्सना) अर्थ विशेष है। अन्तोदात्तम् (१७) संज्ञायाम् । १५६ । प०वि० - संज्ञायाम् ७ ।१ । अनु०-उदात्त:, उत्तरपदम्, तत्पुरुषे, नञः, आक्रोशे इति चानुवर्तते । अन्वयः-संज्ञायां तत्पुरुषे आक्रोशे नञ उत्तरपदम् अन्त उदात्तः । अर्थ:-संज्ञायां विषये तत्पुरुषे समासे आक्रोशे च गम्यमाने नञः परम् उत्तरपदम् अन्तोदात्तं भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy