Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३६६
षष्ठाध्यायस्य द्वितीयः पादः माष=२ रत्ती चांदी का सिक्का । कार्षापण = ३२ रत्ती चांदी का सिक्का । (कलह ) असिकलह: । तलवार से झगड़ा करना । वाक्कलहः । वाणी से झगड़ा करना ।
सिद्धि - (१) माषोनम् । यहां माष और ऊन शब्दों का पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणै: ' (२ 1१1३१ ) से तृतीया तत्पुरुष समास है। इस सूत्र से तृतीया - अन्त माष शब्द से परे ऊन उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही - कार्षापणोनम्, आदि ।
(२) असिकलह: । यहां असि और कलह शब्दों का पूर्ववत् तृतीया तत्पुरुष समास है। शेष कार्य पूर्ववत् है । ऐसे ही - वाक्कलह: । यहां 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानद्वितीयाकृत्या:' (६ ।२ ।२) से पूर्वपद को प्रकृतिस्वर प्राप्त था, यह सूत्र उसका अपवाद है। अन्तोदात्तम्
(१२) मिश्रं चानुपसर्गमसन्धौ । १५४ ।
प०वि०-मिश्रम् १।१ च अव्ययपदम्, अनुपसर्गम् १।१ असन्धौ ७ । १ । स०- न विद्यते उपसर्गो यस्मिंस्तत्- अनुपसर्गम् (बहुव्रीहि: ) । न सन्धिरिति असन्धि:, तस्मिन् - असन्धौ ( नञ्तत्पुरुषः ) ।
अनु० - उदात्तः, उत्तरपदम्, तत्पुरुषे, अन्तः, तृतीयाया इति चानुवर्तते । अन्वयः- तत्पुरुषे तृतीयाया अनुपसर्गं मिश्रम् उत्तरपदम् अन्त उदात्त:,
असन्धौ ।
अर्थः- तत्पुरुषे समासे तृतीयान्ताच्छब्दात् परम् उपसर्गरहितं मिश्रमित्युत्तरपदमन्तोदात्तं भवति, असन्धौ गम्यमाने।
उदा०-गुडेन मिश्रा इति गुडमिश्रा: । तिलमिश्राः । सर्पिर्मिश्राः ।
।
आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में (तृतीयायाः) तृतीया - अन्त शब्द से परे (अनुपसर्गम्) उपसर्ग से रहित (मिश्रम् ) मिश्र शब्द (उत्तरपदम् ) उत्तरपद में (अन्त उदात्तः) अन्तोदात्त होता है (असन्धौ) यदि वहां सन्धि (मेल) अर्थ की प्रतीति न हो ।
उदा०-गुड॒मिश्राः। गुड से मिश्रित धान आदि । तिलमिश्रा: । तिल से मिश्रित धान आदि । सर्पिर्मिश्राः । घृत से मिश्रित ओदन आदि ।
सिद्धि-गुडमिश्राः। यहां गुड और मिश्र शब्दों का पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णै:' (२ ।१ । ३१) से तृतीया तत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में तृतीया - अन्त गुड शब्द से परे उपसर्ग रहित मिश्र उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही- तिलमिश्रा:, सर्पिर्मिश्रा: ।