Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३६२
पाणिनीय-अष्टाध्यायी-प्रवचनम् 'अनाचितादीनाम् का कथन इसलिये किया गया है कि यहां यह अन्तोदात्त स्वर न हो-आचितम् । पर्याचितम् । यहां गतिरनन्तरः' (६।२।४९) से पूर्वपद को प्रकृतिस्वर (आधुदात्त) होता है। अन्तोदात्तम्
(५) प्रवृद्धादीनां च।१४७। प०वि०-प्रवृद्ध-आदीनाम् ६।३ च अव्ययपदम् । स०-प्रवृद्ध आदिर्येषां ते प्रवृद्धादयः, तेषाम्-प्रवृद्धादीनाम् (बहुव्रीहिः) । अनु०-उदात्त:, उत्तरपदम्, तत्पुरुष, अन्त:, क्त इति चानुवर्तते। अन्वय:-तत्पुरुषे प्रवृद्धादीनां च क्त उत्तरपदम् अन्त उदात्त: ।
अर्थ:-तत्पुरुष समासे प्रवृद्धादीनां शब्दानां च क्तान्तम् उत्तरपदमन्तोदात्तं भवति।
उदा०-प्रवृद्धं यानम् । प्रवृद्धो वृषल: । प्रयुक्ता: सक्त्तवः, इत्यादिकम् ।
प्रवृद्धं यानम् । प्रवृद्धो वृषल: । प्रयुक्ता: सक्तवः । आकर्षेऽवहितः । अवहितो भोगेषु। खट्वारूढः । कविशस्त: । आकृतिगणोऽयम् । तेन-पुनरुत्स्यूतं वसो देयम्, पुनर्निष्कृतो रथ:, इत्येवमादि सिद्धं भवति ।
__ यानादीनामत्र गणे पाठ: प्रायोवृत्तिप्रदर्शनार्थो वेदितव्यः, न तु विषयनियमार्थः।
आर्यभाषा: अर्थ-(तत्पुरुषे) तत्पुरुष समास में (प्रवृद्धादीनाम्) प्रवृद्ध आदि शब्दों का (च) भी (क्त:) क्त-प्रत्ययान्त (उत्तरपदम्) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता है। ____ उदा०-प्रवृद्धं यानम् । बहुत पुरानी गाड़ी। प्रवृद्धो वृषलः । बहुत बूढा वृषल । प्रयुक्ता: सक्तवः । प्रयोग किये हुये सत्तू इत्यादि।
सिद्धि-प्रवृद्धम् । यहां प्र और वृद्ध शब्दों का कुगतिप्रादयः' (२।२।१८) से प्रादि-तत्पुरुष समास है। वृद्ध' शब्द में वधु वद्धौ (भ्वा०आ०) धातु से निष्ठा (३।२।१०२) से भूतकाल में क्त-प्रत्यय है। इस सूत्र से प्रवृद्ध शब्द के क्तान्त वृद्ध' उत्तरपद को अन्तोदात्त स्वर होता है। ऐसे ही-प्रवृद्धो वृषल: । प्रयुक्ता: सक्तवः ।
प्रवृद्धादि गण में यान आदि शब्दों का पाठ इनकी प्रायिक वृत्ति के प्रदर्शन के लिये किया गया है; विषय-नियम के लिये नहीं।