Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य द्वितीयः पादः
३६१
(२) वृकावलुप्तम्। यहां वृक और अवलुप्त शब्दों का 'कर्तृकरणे कृता बहुलम् (२ ।१ । ३१) से तृतीयातत्पुरुष समास है। 'अवलुप्त' शब्द में अव-उपसर्गपूर्वक 'लुप्लु छेदने ( तु०3०) धातु से पूर्ववत् 'क्त' प्रत्यय है। इस सूत्र से उपमानवाची वृक- शब्द से परे क्त-प्रत्ययान्त अवलुप्त शब्द को अन्तोदात्त स्वर होता है। 'तृतीया कर्मणि' (६।२१४८) से तृतीयान्त वृक पूर्वपद को प्रकृतिस्वर प्राप्त था । यह उसका अपवाद है। ऐसे हीशशकप्लुतम्, सिंहविनर्दितम् ।
अन्तोदात्तम्
(४) संज्ञायामनाचितादीनाम् | १४६ ।
प०वि० - संज्ञायाम् ७ । १ अनाचित आदीनाम् ६ । ३ । सo - आचित आदिर्येषां ते आचितादय:, न आचितादय इति अनाचितादय:, तेषाम् - अनाचितादीनाम् (बहुव्रीहिगर्भितनञ्तत्पुरुषः ) । अनु०-उदात्त, उत्तरपदम्, तत्पुरुषे, गतिकारकोपपदात्, क्त इति चानुवर्तते ।
अन्वयः -संज्ञायां तत्पुरुषे गतिकारकोपपदात् क्त उत्तरपदम् अन्त उदात्त:, अनाचितादीनाम् ।
अर्थ:-संज्ञायां विषये तत्पुरुषे समासे गतिकारकोपपदात् परं क्तान्तम् उत्तरपदमन्तोदात्तं भवति, आचितादीन् शब्दान् वर्जयित्वा ।
उदा० - सम्भूतो रामायण: । उपहूतः शाकल्यः । परिजग्ध: कौण्डिन्यः । आचितम्। पर्याचितम्। आस्थापितम् । परिगृहीतम् । निरुक्तम् । प्रतिपन्नम् । प्रश्लिष्टम् । उपहतम्। उपस्थितम् । इत्याचितादयः । ।
आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में (गतिकारकोपपदात्) गति-संज्ञक, कारक और उपपद से परे ( क्तः ) क्त प्रत्ययान्त ( उत्तरपदम् ) उत्तरपद (अन्त उदात्त:) अन्तोदात्त होता (अनाचितादीनाम् ) आचित आदि शब्दों को छोड़कर ।
उदा०- सम्भूतो रामायण: । समाप्त हुआ रामायण। उपहूतः शाकल्यः । पास बुलाया हुआ शाकल्य । परिजग्ध: कौण्डिन्यः । सर्वतः खाया हुआ कौण्डिन्य ।
सिद्धि-सम्भूतः। यहां सम् और भूत शब्दों का 'कुगतिप्रादयः' (२।२1१८) से गतिते- तत्पुरुष समास है। यहां सम्-उपसर्ग 'भू सत्तायाम्' (भ्वा०प०) धातु प्राप्ति अर्थक है। भूत शब्द में 'निष्ठा' (२ 12 1१०२ ) से क्त प्रत्यय है। इस सूत्र से संज्ञा विषय में तथा तत्पुरुष समास में 'सु' गति से परे क्तान्त 'भूत' उत्तरपद को अन्तोदात्त स्वर ( आद्युदात्त) प्राप्त था। यह उसका अपवाद है। ऐसे ही उपहूतः । परिजग्धः ।