Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्टाध्यायस्य द्वितीयः पादः
३१३ आर्यभाषा: अर्थ-(अर्मे) अर्म शब्द उत्तरपद होने पर (च) भी (द्वयच्) दो अचीवाला और (व्यच्) तीन अचीवाला (अवर्णम्) अकारान्त (पूर्वपदम्) पूर्वपद (आदिरुदात्त:) आधुदात्त होता है।
उदा०- (व्यच्) दत्तर्मिम् । दत्त का अर्म-ऊजड़ खेड़ा। गुप्तार्मम् । गुप्त का ऊजड़ खेड़ा। (त्र्यच्) कुक्कुंटार्मम् । कुक्कुट का ऊजड़ खेड़ा। वायसार्मम् । वायस का ऊजड़ खेड़ा। ___ सिद्धि-दत्तार्मम् । यहां दत्त और अर्म शब्दों का 'षष्ठी' (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से 'अर्म' शब्द उत्तरपद होने पर दो अचोंवाला, अवर्णान्त 'दत्त' पूर्वपद को आधुदात्त स्वर होता है। ऐसे ही-गुप्ततर्मम् आदि। आधुदात्त-प्रतिषेधः
(२८) न भूताधिकसञ्जीवमद्राश्मकज्जलम्।६१।
प०वि०- न अव्ययपदम्, भूत-अधिक-सञ्जीव-मद्र-अश्मकज्जलम् १।१।
स०-भूतं च अधिकं च सञ्जीवश्च मद्रश्च अश्मा च कज्जलं च एतेषां समाहार:-भूताधिकसजीवमद्राश्मकज्जलम् (समाहारद्वन्द्व:) ।
अनु०-पूर्वपदम्, आदि:, उदात्त: अर्मे इति चानुवर्तते। अन्वय:-अर्मे भूताधिकसज्जीवमद्राश्मकज्जलं पूर्वपदम् आदिरुदात्तं न।
अर्थ:-अर्म-शब्दे उत्तरपदे भूताधिकसञ्जीवमद्राश्मकज्जलानि पूर्वपदानि आधुदात्तानि न भवन्ति।
उदा०-(भूतम्) भूतस्यार्ममिति भूतार्मम् । (अधिकम्) अधिकार्मम् । (सञ्जीव:) सञ्जीवामम्। मद्राश्मग्रहणं सङ्घातविगृहीतार्थम्-मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम्। (कज्जलम्) कज्जलार्मम् । अत्र ‘समासस्य (६।१।२१८) इत्यनेनान्तोदात्तस्वरो भवति।।
आर्यभाषा: अर्थ-(अर्मे) अर्म शब्द उत्तरपद होने पर (भूताधिकसञ्जीवमद्राश्मकज्जलम्) भूत, अधिक, सञ्जीव, मद्र, अश्म, कज्जल (पूर्वपदम्) पूर्वपद शब्दों को (आदिरुदात्त:) आधुदात्त (न) नहीं होता है। ___ उदा०-(भूत) भूतार्मम् । (अधिक)। अधिकार्मम् । (सञ्जीव) सञ्जीवार्मम् । (मद्राश्म) मद्र-अश्म का संघात और विगृहीत पद के लिये किया गया है-मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । (कज्जल) कज्जलार्मम् । ये सब प्राचीन अर्म-ऊजड़-खेड़ों के नाम हैं।