Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३२२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्तोदात्तम्(१२) दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु।१०३।
प०वि०-दिक्-शब्दा: १।३ ग्राम-जनपद-आख्यान-चानराटेषु ७।३ ।
स०-दिशि दृष्टाः शब्दा इति दिक्शब्दा: (उत्तरपदलोपी सप्तमीतत्पुरुषः)।
अनु०-पूर्वपदम्, उदात्त:, अन्त इति चानुवर्तते । अन्वय:-ग्रामजनपदाख्यानचानराटेषु दिक्शब्दा: पूर्वपदम् अन्त उदात्त: ।
अर्थ:-ग्रामजनपदाख्यानवाचिषु उत्तरपदेषु चानराटशब्दे चोत्तरपदे दिक्शब्दा: पूर्वपदानि अन्तोदात्तानि भवन्ति ।
उदा०- (ग्राम:) पूर्वा चेयम् इषुकामशमी इति पूर्वेषुकामशमी। अपरेषुकामशमी। पूर्वा चेयं कृष्णमृत्तिका इति पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका। (जनपद:) पूर्वे च ते पञ्चाला इति पूर्वपञ्चाला: । अपरप॑ञ्चाला: । (आख्यामम्) आधिरामस्य पूर्वम् इति पूर्वाधिरामम्। पूर्वयायातम्। अपरायातम्। (चानराट:) चानराटस्य पूर्वम् इति पूर्वचानराटम् । अपरानराटम्।
आर्यभाषा: अर्थ-(ग्रामजनपदाख्यानचानराटेषु) ग्राम, जनपद और आख्यानवाची तथा चानराट शब्दों के उत्तरपद होने पर (दिक्शब्दा:) दिशावाची (पूर्वपदम्) पूर्वपद (अन्त उदात्त:) अन्तोदात्त होते हैं।
उदा०- (ग्राम:) पूर्वेषुकामशमी। इणुकामशमी नामक ग्राम का पूर्वभाग। अपरेषुकामशमी । इषुकामशमी नामक ग्राम का अपर (पश्चिम) भाग । पूर्वकृष्णमृत्तिका। कृष्णमृत्तिका नामक ग्राम का पूर्वभाग। अपरकृष्णमृत्तिका । कृष्णमृत्तिका नामक ग्राम का अपर भाग। (जनपद) पूर्वपञ्चाला: । पञ्चाल नामक जनपद का पूर्वभाग । अपरपञ्चाला: । पञ्चाल नामक जनपद का अपर भाग। (आख्यान) पूर्वाधिरामम् । अधिराम राम के विषय को अधिकृत करके लिखा गया ग्रन्थ-आधिराम, उसका पूर्व भाग। पूर्वयायातम् । ययाति राजा को अधिकृत करके लिखा गया ग्रन्थ-यायात, उसका पूर्व भाग। अपरयर्यायातम् । यायात नामक ग्रन्थ का अपर भाग। (चानराट) पूर्वचानराटम्। चानराट नगर का पूर्व भाग। अपरचानराटम् । चानराट नगर का अपर भाग।
सिद्धि-पूर्वेषकामशमी। यहां पूर्व और इणुकामी शब्दों का दिक्संख्ये संज्ञायाम्' (२।१।५०) से कर्मधारयतत्पुरुष समास है। इस सूत्र से ग्रामवाची इषुकामशमी शब्द उत्तरपद होने पर दिशावाची पूर्व' पूर्वपद को अन्तोदात्त स्वर होता है। ऐसे हीअपरेषुकामशमी आदि।