Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३४०
आद्युदात्तम्
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१३) तत्पुरुषे शालायां नपुंसके । १२३ । प०वि०-तत्पुरुषे ७ ।१ शालायाम् ७ । १ नपुंसके ७ । १ । अनु०- उदात्तः, उत्तरपदादिरिति चानुवर्तते । अन्वयः-नपुंसके शालायां तत्पुरुषे उत्तरपदादिरुदात्तः । अर्थः-नपुंसकलिङ्गे शाला-शब्दान्ते तत्पुरुष समासे उत्तरपदमाद्युदात्तं
भवति ।
उदा०-ब्राह्मणस्य शालेति ब्र॒ह्म॒ण॒शाल॑म् । क्षत्रियस्य शालेति क्ष॒त्रिय॒शाल॑म् । आ॒र्य॒शाल॑म् ।
आर्यभाषा: अर्थ- (नपुंसके) नपुंसकलिङ्ग में (शालायाम्) शाला - शब्दान्तवाले ( तत्पुरुषे ) तत्पुरुष समास में (उत्तरपदादि:, उदात्तः ) उत्तरपद आद्युदात्त होता है । उदा०- - ब्राह्मणशालम् । ब्राह्मण का घर । क्षत्रियशालम् । क्षत्रिय का घर । आ॒र्य॒शाल॑म् । आर्य का घर ।
सिद्धि-ब्राह्मणशालेम् । यहां ब्राह्मण और शाला शब्दों का 'षष्ठी' (२/२/८) से षष्ठीतत्पुरुष समास है। यह विभाषा सेनासुराच्छायाशालानिशानाम्' (२।४124) से नपुंसकलिंग है। इस सूत्र से नपुंसकलिङ्ग, शालाशब्दान्त तत्पुरुष समास में शाला उत्तरपद को आद्युदात्त स्वर होता है। ऐसे ही क्षत्रियशाल॑म् आ॒र्य॒शाल॑म् ।
आद्युदात्तम्
भवति ।
(१४) कन्था च । १२४।
प०वि०- कन्था १ ।१ च अव्ययपदम् ।
अनु०-उदात्त:, उत्तरपदादि:, तत्पुरुषे, नपुंसके इति चानुवर्तते । अन्वयः-नपुंसके तत्पुरुषे कन्था चोत्तरपदादिरुदात्तः ।
अर्थ:- नपुंसकलिङ्गे तत्पुरुषे समासे कन्था - शब्दश्चोत्तरपदमाद्युदात्तं
उदा०-सौशमिनां कन्था इति सौशमिकन्थम् । आ॒र॒न्य॑म् चप्प॒कन्थ॑म् ।
आर्यभाषाः अर्थ-(नपुंसके) नपुंसकलिङ्ग में (तत्पुरुषे) तत्पुरुष समास में (कन्था) कन्धा शब्द (च) भी (उत्तरपदादि:, उदात्त:) उत्तरपद में आद्युदात्त होता है।