Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३२६
षष्टाध्यायस्य द्वितीयः पादः (२) प्रक्षालितमुख: । यहां प्रक्षालित और मुख शब्दों का पूर्ववत् बहुव्रीहि समास है। 'प्रक्षालित' शब्द में प्र-उपसर्गपूर्वक 'क्षल शौचकर्मणि' (चु०प०) धातु से पूर्ववत् क्त' प्रत्यय है। शेष कार्य पूर्ववत् है।
।। इति पूर्वपदान्तोदात्तप्रकरणम्।।
उत्तरपदाधुदात्तप्रकरणम् अधिकार:
(१) उत्तरपदादिः ।१११॥ प०वि०-उत्तरपद-आदि: १।१ । स०-उत्तरपदस्य आदिरिति उत्तरपदादिः (षष्ठीतत्पुरुषः)। अनु०-उदात्त इत्यनुवर्तते। अन्वय:-उत्तरपदस्यादिरुदात्त:।
अर्थ:-उत्तरपदादिरित्यधिकारोऽयम् । यद् इतोऽग्रे वक्ष्यति तत्रोत्तरपदस्यादिरुदात्तो भवतीति तद् वेदितव्यम् ।
उदा०-वक्ष्यति-कर्णो वर्णलक्षणात्' (६।२।११२) इति, शुक्लकर्णः । कृष्णकर्णः, इत्यादिकम्।
आर्यभाषा: अर्थ-(उत्तरपदादिः) उत्तरपदादिः' यह अधिकार सूत्र है। पाणिनि मुनि जो इससे आगे कहेंगे वहां उत्तरपद को आधुदात्त स्वर होता है, ऐसा जानें।
उदा०-जैसे पाणिनि मुनि कहेंगे- 'कर्णो वर्णलक्षणात्' (६।२।११२) यहां उत्तरपद को आधुदात्त स्वर होता है-शुक्लकर्ण: । कृष्णकर्णः, इत्यादि।
सिद्धि-शुक्लकर्ण: आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी। आधुदात्तम्
(२) कर्णो वर्णलक्षणात्।११२। प०वि०-कर्ण: १।१ वर्ण-लक्षणात् ५।१।
स०-वर्णश्च लक्षणं च एतयो: समाहारो वर्णलक्षणम्, तस्मात्वर्णलक्षणात् (समाहारद्वन्द्वः)।
अनु०-उदात्त:, बहुव्रीहौ, उत्तरपदादिरिति चानुवर्तते। अन्वय:-बहुव्रीहौ वर्णलक्षणात् कर्ण उत्तरपदादिरुदात्त: ।