Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३१५
षष्टाध्यायस्य द्वितीयः पादः अनु०-पूर्वपदम्, उदात्त:, अन्त इति चानुवर्तते। अन्वय:-गुणकात्स्य॒ सर्वं पूर्वपदम् अन्त उदात्तः । अर्थ:-गुणकात्स्न्ये ऽर्थे वर्तमानं सर्वमिति पूर्वपदम् अन्तोदात्तं भवति । उदा०-सर्वाश्चासौ श्वेत इति सर्वश्वत: । सर्वकृष्णः । सर्वमहान्।
आर्यभाषा8 अर्थ:-(गुणकात्स्न्ये) गुण के सर्वत्र भाव अर्थ में विद्यमान (सर्वम्) सर्व (पूर्वपदम्) पूर्वपद (अन्त उदात्त:) अन्तोदात्त होता है।
उदा०-सर्वश्वत: । सारा सफेद । सर्वकृष्णः । सारा काला। सर्वमहान् । सारा महान् (पूज्य)।
सिद्धि-सर्वश्वेतः । यहां गुणकात्य॑वाची 'सर्व' और 'श्वेत' शब्दों का पूर्वकालैकसर्वजरत्पुराणनवकेवला: समानाधिकरणेन' (२।१।४९) से कर्मधारय तत्पुरुष समास है। इस सूत्र से गुण-
कार्य अर्थ में विद्यमान सर्व' पूर्वपद को अन्तोदात्त स्वर होता है। ऐसे ही-सर्वकृष्णः, सर्वमहान् । अन्तोदात्तम्
(३) संज्ञायां गिरिनिकाययोः ।६४। प०वि०-संज्ञायाम् ७।१ गिरि-निकाययो: ७।२।
स०-गिरिश्च निकायश्च तो गिरिनिकायौ, तयो:-गिरिनिकाययो: (इतरेतरयोगद्वन्द्वः)।
अनु०-पूर्वपदम्, उदात्त:, अन्त इति चानुवर्तते।। अन्वय:-संज्ञायां गिरिनिकाययो: पूर्वपदम् अन्त उदात्त: ।
अर्थ:-संज्ञायां विषये गिरिनिकाययोरुत्तरपदयो: पूर्वपदम् अन्तोदात्तं भवति। __ उदा०-(गिरिः) अञ्जनागिरिः। भजनागिरिः। (निकाय:) शापिण्डिनिकाय: । मौण्डिनिकाय: । चिखिल्लिनिकायः ।
आर्यभाषा: अर्थ- (संज्ञायाम्) संज्ञा विषय में (गिरिनिकाययोः) गिरि और निकाय शब्द उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (अन्त उदात्त:) अन्तोदत्त होता है।
उदा०-(गिरि) अञ्जनागिरिः । अञ्जन (सुर्मा) का पहाड़। भञ्जनागिरिः । भञ्जनागिरि नामक पर्वत । (निकाय) शापिण्डिनिकाय: । शापिण्डिजनों का घर/समूह । मौण्डिनिकाय: । मौण्डिजनों का घर/समूह । चिखिल्लिनिकाय: । चिखिल्लीजनों का घर/समूह।