Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३०८
पाणिनीय-अष्टाध्यायी-प्रवचनम् आधुदात्तम्
(२१) ग्रामेऽनिवसन्तः।८४। प०वि०-ग्रामे ७१ अनिवसन्त: १।१ ।
कृवृत्ति:-'अनिवसन्तः' इत्यत्र नि-पूर्वात् ‘वस निवासे' (भ्वा०प०) इत्यस्माद् धातो: 'तृभूवहिवसिभासिसाधिगडिभण्डिजिनन्दिभ्यश्च' (उणाo ३।१२८) इत्यनेन झच् प्रत्यय:, 'झोऽन्त:' (७।१।३) इति झकारस्य स्थानेऽन्तादेशः।
स०-न निवसन्त इति अनिवसन्त: (नञ्तत्पुरुषः) । अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते। अन्वय:-ग्रामे पूर्वपदम् आदिरुदात्त:, अनिवसन्तः ।
अर्थ:-ग्राम-शब्दे उत्तरपदे पूर्वपदमायुदात्तं भवति, तच्चेद् पूर्वपदं निवसन्तवाचि न भवति।
उदा०-मल्लानां ग्राम इति मल्लग्राम: । ग्राम: समूह इत्यर्थ: । वणिजां ग्राम इति वर्णिगग्राम: । वणिजां समूह इत्यर्थः । देवग्रामः । देवस्वामिको गृहसमुदाय इत्यर्थः ।
आर्यभाषा: अर्थ-(ग्रामे) ग्राम शब्द उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (आदिरुदात्त:) आधुदात्त होता है (अनिवसन्तः) जो पूर्वपद है यदि वह निवासीवाची न हो।
उदा०-मल्लग्रामः । पहलवानों का समूह। वर्णिग्ग्रामः । व्यापारियों का समूह । देवग्रामः । देव है स्वामी जिसका वह ग्राम (गृहसमुदाय)।
सिद्धि-मल्लग्राम: । यहां मल्ल और ग्राम शब्दों का षष्ठी (२।२।८) से षष्ठीतत्पुरुष समास है। मल्लग्राम:' का अर्थ मल्लों का समूह' है अत: मल्ल पूर्वपद निवसन्त निवासीवाची नहीं है। इस सूत्र से ग्राम शब्द उत्तरपद होने पर अनिवसन्तवाची मल्ल पूर्वपद को आधुदात्त स्वर होता है। ऐसे ही-वर्णिक्ग्रामः । देवग्राम: । आधुदात्तम्
(२२) घोषादिषु च।८५। प०वि०-घोष-आदिषु ७।३ च अव्ययपदम् । स०-घोष आदिर्येषां ते घोषादय:, तेषु-घोषादिषु (बहुव्रीहिः) ।