Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य प्रथमः पादः
अर्थ:- छन्दसि विषयेऽञ्चेः पराऽसर्वनामस्थानविभक्तिरन्तोदात्ता
भवति ।
१६६
उदा० - इन्द्रो॑ दधी॒चो अ॒स्थभ: ( ० १ । ८४ । १३) । प्रतीचो बाहून्
प्रति॑भध्येषाम् (ऋ० १० । ८७ । ४) ।
आर्यभाषाः अर्थ-(छन्दसि ) वेदविषय में अञ्चे: ) अञ्चु धातु से उत्तर ( असर्वनामस्थानम् ) सर्वनामस्थान को छोड़कर शेष विभक्ति (अन्तोदात्ता) अन्तोदात्त होती है।
उदा०- - इन्द्रो॑ दधी॒चो अ॒स्थभि: (ऋ० १ । ८४ । १३) । प्रतीचो बा॒हून् प्रति॑भञ्ज्येषाम् (ऋ० १०।८७।४) ।
सिद्धि दधीचः । दधि + अञ्च्+क्विन्। दधि+अञ्च+0 । दधि+अच्+0 | धि+0च् । दधीच्+ङस् । दधीच्+अस् । दधीचः ।
यहां दधि उपपद होने पर ‘'अञ्चु गतिपूजनयो:' (भ्वा०प०) धातु से 'ऋत्विग्दधृक्० ' (३/२/५९) से 'क्विन्' प्रत्यय है । वैरपृक्तस्य' (६ | १ | ६५ ) से 'वि' का सर्वहारी लोप, 'अनिदितां हल उपधाया: क्ङिति ( ६ । ४ । २४ ) से 'अञ्चु' के 'न्' का लोप होता है। 'अच:' (६।४।१३८) से अकार का लोप और 'चौं' (६ । १ । ११६ ) से दीर्घ होता है। 'चौ' (६।१।१२२) से पूर्वपद को अन्तोदात्त स्वर प्राप्त था। इस सूत्र से अन्तोदात्त स्वर का
विधान किया गया है।
(२) प्रतीच: । यहां प्रति उपसर्गपूर्वक 'अञ्चु' धातु से पूर्ववत् क्विन्' प्रत्यय और तत्पश्चात् असर्वनामस्थान 'शस्' प्रत्यय है। शेष कार्य पूर्ववत् है ।
अन्तोदात्ता
(१४) ऊडिदंपदाद्यप्पुम्रैद्युभ्यः । १६८ । प०वि०-उठ्-इदं-पदादि - अप्-पुम्-रै- द्युभ्यः ५।३।
स०- पद् आदिर्येषां ते पदादय:, ऊठ् च इदं च पदादयश्च अप् च पुम् च रैश्च द्यौश्च ते ऊठ् दिवः, तेभ्यः - ऊठ्०द्युभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) ।
अनु०-अन्त:, उदात्त:, विभक्ति:, असर्वनामस्थानम् इति चानुवर्तते । अन्वयः-ऊडिदंपदाद्यप्पुम्रैद्युभ्योऽसर्वनामस्थानं विभक्तिरन्तोदात्ता । अर्थ:-ऊडिदंपदाद्यप्पुप्रैद्युभ्य उत्तराऽसर्वनामस्थाविभक्तिरन्तोदात्ता
भवति ।