Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२७०
प्रकृतिस्वर:
पाणिनीय-अष्टाध्यायी- प्रवचनम्
(४१) गौ: सादसादिसारथिषु । ४१ । प०वि०-गौ: १।१ साद-सादि-सारथिषु ७ ।३ ।
स०-सादश्च सादिश्च सारथिश्च ते सादसादिसारथय:, तेषु - सादसादिसारथिषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-प्रकृत्या, पूर्वपदमिति चानुवर्तते । अन्वयः-सादसादिसारथिषु गौ: पूर्वपदं प्रकृत्या ।
अर्थः-सादसादिसारथिषु उत्तरपदेषु गोशब्द: पूर्वपदं प्रकृतिस्वरं भवति । उदा०- (साद: ) गो: साद इति गोसाद: । (सादिः) गोः सादिरिति गोसा॑दि । (सारथिः ) गो: सारथिरिति गोसरथि: ।
आर्यभाषाः अर्थ-(सादसादिसारथिषु) साद, सादि, सारथि शब्दों के उत्तरपद होने पर (गौ: ) गौ शब्द ( पूर्वपदम् ) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है।
उदा०
- (साद) गोसोद: । बैल को संताप देनेवाला। (सादि) गोसोदि: । बैल का सवार (शिव) । ( सारथि ) गोसोरथि: । बैलों का सारथि ।
सिद्धि-गोसोदः । यहां गो और साद शब्दों का षष्ठी (२121८) से षष्ठीतत्पुरुष समास है। 'गो' शब्द 'गमेर्डी:' ( उणा० २ / ६७ ) से डो-प्रत्ययान्त है । अत: यह प्रत्ययस्वर से उदात्त है। यह इस सूत्र से 'साद' उत्तरपद होने पर प्रकृतिस्वर से रहता है। ऐसे ही - गोसोदि:, गोसोरथिः ।
प्रकृतिस्वरः
(४२) कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूः पण्यकम्बलो दासीभाराणां च । ४२ ।
प०वि० - कुरुगार्हपत १ । १ (सु- लुक् ) रिक्तगुरु १1१ (सु- लुक् ) असूतजरती १ ।१ अश्लीलदृढरूपा १ ।१ पारेवडवा १ ।१ तैतिलकद्रूः १ । १ पण्यकम्बलः १ ।१ दासीभाराणाम् ६ । ३ च अव्ययपदम् ।
अनु० - प्रकृत्या, पूर्वपदमिति चानुवर्तते ।
अन्वयः - कुरुगार्हपत-रिक्तगुरु-असूतजरती -अश्लीलदृढरूपापारेवडवा-तैतिलकद्रू-पण्यकम्बलानां दासीभाराणां च पूर्वपदं प्रकृत्या ।