Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२८२
पाणिनीय-अष्टाध्यायी-प्रवचनम् प्रकृतिस्वरः
(५२) अनिगन्तोऽञ्चतौ वप्रत्यये ।५२। प०वि०-अनिगन्त: १।१ अञ्चतौ ७१ वप्रत्यये ७।१।
स०-इक् अन्ते यस्य स इगन्तः, न इगन्त इति अनिगन्त: (बहुव्रीहिगर्भितो नञ्तत्पुरुष:)। व प्रत्ययो यस्य स वप्रत्यय:, तस्मिन्-वप्रत्यये (बहुव्रीहिः)।
अनु०-प्रकृत्या, पूर्वपदम्, गतिरिति चानुवर्तते। अन्वय:-व-प्रत्ययेऽञ्चतावनिगन्तो गति: पूर्वपदं प्रकृत्या।
अर्थ:-व-प्रत्ययान्तेऽञ्चतौ परतोऽनिगन्तो गति: पूर्वपदं प्रकृतिस्वरं भवति।
उदा०-प्रोङ् । प्राञ्चौ । प्राञ्चः । परोङ् । पराञ्चौ । पराञ्चः ।
आर्यभाषा: अर्थ-(व-प्रत्यये) व-प्रत्ययान्त (अञ्चतौ) अञ्चति धातु के परे होने पर (अनिगन्तः) जिसके अन्त में इक नहीं है वह (गति:) गति-संज्ञक (पूर्वपदम्) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है। " . उदा०-प्राङ् । पूर्व दिशा। प्राञ्चौ । दो पूर्व दिशायें। प्राञ्चः । सब पूर्व दिशायें। परोङ् । पश्चिम दिशा। पराञ्चौ। दो पश्चिम दिशायें। पराञ्चः । सब पश्चिम दिशायें।
सिद्धि-प्राङ् । यहां प्र और अङ् शब्दों का पूर्ववत् गतितत्पुरुष समास है। ‘अ’ शब्द 'अञ्चु गतौं' (भ्वा०प०) धातु से ऋत्विग्दधृक्' (३।३।५९) से 'क्विन्' प्रत्यय है। क्विन्' प्रत्यय के अनुबन्ध लोप के पश्चात् 'व' शेष रहता है, अत: यह व-प्रत्यय है। इस सूत्र से व-प्रत्ययान्त अञ्चति धातु परे होने पर अनिगन्त गति-संज्ञक 'प्र' शब्द प्रकृतिस्वर से रहता है। ऐसे ही-पराङ्।
स्वरितो वाऽनुदात्ते पदादौ' (८।२।६) से पदादि अनुदात्त परे होने पर अनुदात्त के साथ जो एकादेश है वह विकल्प से स्वरित होता है-प्राङ् । प्राञ्चौ । प्राञ्चः । पराङ् । पराञ्चौ । पराञ्चः ।
प्राङ्' की सम्पूर्णसिद्धि ऋत्विग्दधृक्०' (३।३ ।५९) के प्रवचन में देख लेवें। प्रकृतिस्वरः
(५३) न्यधी च।५३। प०वि०-नि-अधी १।२ च अव्ययपदम् । स०-निश्च अधिश्च तौ-न्यधी (इतरेतरयोगद्वन्द्वः) ।