Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३०३
षष्ठाध्यायस्य द्वितीयः पादः आधुदात्तम्
(१४) संज्ञायां च ७७। प०वि०-संज्ञायाम् ७१ च अव्ययपदम्। अनु०-पूर्वपदम्, आदि:, उदात्त:, अणि, अकृञ इति चानुवर्तते। अन्वय:-संज्ञायां चाणि पूर्वपदमादिरुदात्त:, अकृञः ।
अर्थ:-संज्ञायां च विषयेऽण्-प्रत्ययान्ते शब्दे उत्तरपदे पूर्वपदमायुदात्तं भवति, स चेद् अण् कृञः परो न भवति ।
उदा०-तन्तुवायो नाम कीट: । बालवायो नाम पर्वतः ।
आर्यभाषा: अर्थ- (संज्ञायाम्) संज्ञाविषय में (च) भी (अण्) अण्-प्रत्ययान्त शब्द उत्तरपद होने पर (पूर्वपदम्) पूर्वपद (आदिरुदात्त:) आधुदात्त होता है, (अकृञः) यदि वह अण्-प्रत्यय कृञ् धातु से उत्तर न हो।
उदा०-तन्तुवायो नाम कीट: । रेशम का कीड़ा। बालवायो नाम पर्वत: । बालवाय नामक पहाड़। वैदूर्यमणि का उत्पत्तिस्थान । सातपुड़ा पर्वत (पारजीटर-मार्कण्डेयपुराण की व्याख्या)।
सिद्धि-तन्तुवाय और बालवाय पदों की सिद्धि पूर्ववत् है (६।२।७६) । आधुदात्तम्
(१५) गोतन्तियवं पाले ७८ | प०वि०-गो-तन्ति-यवम् १।१ पाले ७।१ ।
स०-गौश्च तन्तिश्च यवश्च एतेषां समाहार:-गोतन्तियवम् (समाहारद्वन्द्व:)।
अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते । अन्वय:-पाले गोतन्तियवं पूर्वपदमादिरुदात्त: । अर्थ:-पालशब्दे उत्तरपदे गोतन्तियवानि पूर्वपदानि आधुदात्तानि भवन्ति ।
उदा०- (गौ:) गा: पालयतीति गौपाल: । (तन्ति:) तन्तिं पालयतीति तन्तिपालः । (यव:) यवान् पालयतीति यवपालः । __आर्यभाषा: अर्थ- (पाले) पाल शब्द उत्तरपद होने पर (गोतन्तियवम्) गौ, तन्ति. यव (पूर्वपदम्) पूर्वपद (आदिरुदात्तः) आधुदात्त होते हैं।