Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
षष्ठाध्यायस्य द्वितीयः पादः
२६५ आधुदात्तम्
(५) पापं च शिल्पिनि।६८। प०वि०-पापम् ११ च अव्ययपदम्, शिल्पिनि ७।१। अनु०-पूर्वपदम्, आदि:, उदात्त:, विभाषा इति चानुवर्तते। अन्वय:-शिल्पिनि पापं पूर्वपदं विभाषाऽऽदिरुदात्त:।
अर्थ:-शिल्पिवाचिनि शब्दे उत्तरपदे पापमिति पूर्वपदं विकल्पेनाऽऽद्युदात्तं भवति।
उदा०-पापश्चासौ नापित इति पापनापित: । पापनापितः । कुत्सितनापित इत्यर्थः। पापश्चासौ कुलाल इति पाईंकुलाल: । पापकुलालः । कुत्सितकुम्भकार इत्यर्थः ।।
आर्यभाषा: अर्थ-(शिल्पिनि) शिल्पीवाची शब्द उत्तरपद होने पर (पापम्) पाप यह (पूर्वपदम्) पूर्वपद (विभाषा) विकल्प से (आदिरुदात्त:) आधुदात्त होता है।
उदा०-पापनापित: । पापनापितः । कुत्सित=निन्दित नाई जो ठीक प्रकार से क्षौरकर्म नहीं करता है। पापकुलाल: । पापकुलाल: । कुत्सित कुम्भकार जो उत्तम रीति से कुम्भ नहीं बनाता है।
सिद्धि-पापनापित: । यहां पाप और नापित शब्दों का पापाणके कुत्सितैः' (२।१।५३) से कर्मधारय तत्पुरुष समास है। इस सूत्र से शिल्पीवाची नापित शब्द उत्तरपद होने पर 'पाप' पूर्वपद आधुदात्त होता है। विकल्प पक्ष में समासस्य' (६।१।२१७) से समास को अन्तोदात्त स्वर होता है-पापनापितः । ऐसे ही-पापैकुलाल: । पापकुलालः । आधुदात्तम्
(६) गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे।६६। प०वि०-गोत्र-अन्तेवासि-माणव-ब्राह्मणेषु ७ ।३ क्षेपे ७१।
स०-गोत्रं च अन्तेवासी च माणवश्च ब्राह्मणश्च ते गोत्रान्तेवासिमाणवब्राह्मणा:, तेषु-गोत्रान्तेवासिमाणवब्राह्मणेषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते। अन्वय:-क्षेपे गोत्रान्तेवासिमाणवब्राह्मणेषु पूर्वपदमादिरुदात्त: ।
अर्थ:-क्षेपवाचिनि समासे गोत्रवाचिनि अन्तेवासिवाचिशब्दे चोत्तरपदे माणवब्राह्मणयोश्चोत्तरपदयो: पूर्वपदमायुदात्तं भवति ।