SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० प्रकृतिस्वर: पाणिनीय-अष्टाध्यायी- प्रवचनम् (४१) गौ: सादसादिसारथिषु । ४१ । प०वि०-गौ: १।१ साद-सादि-सारथिषु ७ ।३ । स०-सादश्च सादिश्च सारथिश्च ते सादसादिसारथय:, तेषु - सादसादिसारथिषु (इतरेतरयोगद्वन्द्वः) । अनु०-प्रकृत्या, पूर्वपदमिति चानुवर्तते । अन्वयः-सादसादिसारथिषु गौ: पूर्वपदं प्रकृत्या । अर्थः-सादसादिसारथिषु उत्तरपदेषु गोशब्द: पूर्वपदं प्रकृतिस्वरं भवति । उदा०- (साद: ) गो: साद इति गोसाद: । (सादिः) गोः सादिरिति गोसा॑दि । (सारथिः ) गो: सारथिरिति गोसरथि: । आर्यभाषाः अर्थ-(सादसादिसारथिषु) साद, सादि, सारथि शब्दों के उत्तरपद होने पर (गौ: ) गौ शब्द ( पूर्वपदम् ) पूर्वपद (प्रकृत्या) प्रकृतिस्वर से रहता है। उदा० - (साद) गोसोद: । बैल को संताप देनेवाला। (सादि) गोसोदि: । बैल का सवार (शिव) । ( सारथि ) गोसोरथि: । बैलों का सारथि । सिद्धि-गोसोदः । यहां गो और साद शब्दों का षष्ठी (२121८) से षष्ठीतत्पुरुष समास है। 'गो' शब्द 'गमेर्डी:' ( उणा० २ / ६७ ) से डो-प्रत्ययान्त है । अत: यह प्रत्ययस्वर से उदात्त है। यह इस सूत्र से 'साद' उत्तरपद होने पर प्रकृतिस्वर से रहता है। ऐसे ही - गोसोदि:, गोसोरथिः । प्रकृतिस्वरः (४२) कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूः पण्यकम्बलो दासीभाराणां च । ४२ । प०वि० - कुरुगार्हपत १ । १ (सु- लुक् ) रिक्तगुरु १1१ (सु- लुक् ) असूतजरती १ ।१ अश्लीलदृढरूपा १ ।१ पारेवडवा १ ।१ तैतिलकद्रूः १ । १ पण्यकम्बलः १ ।१ दासीभाराणाम् ६ । ३ च अव्ययपदम् । अनु० - प्रकृत्या, पूर्वपदमिति चानुवर्तते । अन्वयः - कुरुगार्हपत-रिक्तगुरु-असूतजरती -अश्लीलदृढरूपापारेवडवा-तैतिलकद्रू-पण्यकम्बलानां दासीभाराणां च पूर्वपदं प्रकृत्या ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy