Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२५८
पाणिनीय-अष्टाध्यायी-प्रवचनम्
में आता था (शब्दार्थकौस्तुभ) । (वितस्ति) पञ्च॑वितस्तिः । पञ्चवितस्तिः । पांच वितस्ति प्रमाणवाला। वितस्ति=१२ अंगुल (९ इंच ) । दिष्टि और वितस्ति शब्द पर्यायवाची हैं।
सिद्धि-पञ्च॑दिष्टिः। यहां पञ्चन् और दिष्टि शब्दों का तद्धितार्थ में पूर्ववत् द्विगुसमास है। 'पञ्चन्' शब्द 'न्रः संख्याया:' (फिट्० २/५ ) से आद्युदात्त है । यह इस सूत्र से द्विगुसमास में दिष्टि शब्द उत्तरपद होने पर प्रकृतिस्वर से रहता है । विकल्प पक्ष में 'समासस्य' (६ |१ | २१७ ) से अन्तोदात्त स्वर होता है- पञ्चदिष्टि: । ऐसे ही - पञ्चवितस्ति:, पञ्चवितस्ति: ।
प्रकृतिस्वर :
(३२) सप्तमी सिद्धशुष्कपक्चबन्धेष्वकालात् ॥ ३२ ॥ प०वि० - सप्तमी १ । १ सिद्ध-शुष्क पक्व बन्धेषु ७ । ३ अकालात् ५ । १ । स०-सिद्धश्च शुष्कश्च पक्वश्च बन्धश्च ते सिद्धशुष्क पक्वबन्धाः, तेषु - सिद्धशुष्कपक्वबन्धेषु ( इतरेतरयोगद्वन्द्वः) । न काल इति अकाल:, तस्मात् - अकालात् (नञ्तत्पुरुषः) ।
अनु०-प्रकृत्या, पूर्वपदम्, तत्पुरुषे इति चानुवर्तते ।
अन्वयः-तत्पुरुषे सिद्धशुष्क पक्वबन्धेषु सप्तमी पूर्वपदं प्रकृत्या, अकालात् ।
अर्थः- तत्पुरुषे समासे सिद्धशुष्क पक्वबन्धेषु उत्तरपदेषु सप्तम्यन्तं पूर्वपदं प्रकृतिस्वरं भवति, सा चेत् सप्तमी कालाद् न भवति ।
उदा०- (सिद्ध:) सांकाश्ये सिद्ध इति सांकाश्यसिद्धः । काम्पिल्ये सिद्ध इति काम्प॒ल्यसिद्ध: । (शुष्कः ) ओके शुष्क इति ओकर्शुष्कः । निधने शुष्क इति नि॒िध॒नर्शुष्कः । (पक्व:) कुम्भ्यां पक्व इति कुम्भीप॑क्वः । कलस्यां पक्व इति कल॒सीप॑क्वः । भ्राष्ट्रे पक्व इति भ्राष्ट्रपक्व: । (बन्धः ) चक्रे बन्ध इति च॒क्रबन्धः । चारके बन्ध इति चारकबन्धः ।
आर्यभाषाः अर्थ- (तत्पुरुषे) तत्पुरुष समास में (सिद्ध०बन्धेषु) सिद्ध, शुष्क, पक्व, बन्ध शब्दों के उत्तरपद होने पर (सप्तमी ) सप्तम्यन्त ( पूर्वपदम् ) पूर्वपद ( प्रकृत्या ) प्रकृतिस्वर से रहता है (अकालात्) यदि वह सप्तमी कालवाची शब्द से उत्तर न हो । (सिद्ध) सांकाश्यसिद्धः । सांकाश्य नगर में बना हुआ । काम्पिल्यसिद्ध: । काम्पिल्य नगर में बना हुआ। (शुष्क ) ओकशुष्कः । घर में सूखा हुआ । निधनशुष्कः ।
उदा०