Book Title: Paniniya Ashtadhyayi Pravachanam Part 05
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२२०
पाणिनीय-अष्टाध्यायी- प्रवचनम्
होने पर 'अञ्चति' के उदात्त अकार का लोप हो जाता है। अत: 'अनुदात्तस्य च यत्रोदात्तलोप:' ( ६ । १ । १५६) से उदात्तनिवृत्तिस्वर अर्थात् विभक्ति को अनुदात्त स्वर प्राप्त होता है। यह सूत्र उसका अपवाद है। ऐसे ही दधीचा, दधीचे, मधूचः, मधूचा, मधूचे ।
अन्तोदात्तः
(६६) समासस्य । २२० ।
वि०- समासस्य ६ ।१ । अनु०-उदात्त:, अन्त इति चानुवर्तते
अन्वयः - समासस्यान्त उदात्तः ।
अर्थ:-समासस्यान्त उदात्तो भवति ।
उदा० - राजपुरुषः । ब्राह्मणकम्बलः । कन्यास्वनः । पटहशब्द: । नदीघोष: । राजपृषत् । ब्राह्मणसमित् ।
आर्यभाषाः अर्थ- (समासस्य ) समास को (अन्तः उदात्तः) अन्तोदात्त स्वर
होता है।
उदा० - राजपुरुषः । राजा का पुरुष । ब्राह्मणकम्बलः । ब्राह्मण का कम्बल । कन्यास्वनः । कन्या की आवाज़ । पटहशब्दः । ढोल का शब्द । नदीघोषः । नदी का शब्द | राजपृषत् । राजा का बिन्दु ( चिह्नविशेष ) । ब्राह्मणस॒मत् । ब्राह्मण की समिधा ।
सिद्धि - राजपुरुषः । राजन्+स+पुरुष। राजन्+पुरुष। राजपुरुष+सु। राजपुरुषः । यहाँ राजन और पुरुष शब्दों का षष्ठी (२121८) से षष्ठीतत्पुरुष समास होता है। इस सूत्र से समास को अन्तोदात्त स्वर होता है । 'नलोपः प्रातिपदिकान्तस्य' (८/२/७ ) से नकार का लोप होता है। ऐसे ही - ब्राह्मणकम्बलः आदि ।
'स्वरविधौ व्यञ्जनमविद्यमानवत्' इस परिभाषा से स्वर-1
र-विधि में व्यञ्जन वर्ण अविद्यमान के समान होता है । अत: इस सूत्र से राजपृषत् और ब्राह्मणसमित् व्यञ्जनान्त समासपदों में भी अन्तोदात्त स्वर होता है। यह सूत्र नानापदों के पृथक्-पृथक् स्वर का अपवाद है ।
।। इति पूर्वस्वरप्रकरणम् । ।
इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायी प्रवचने
षष्ठाध्यायस्य प्रथमः पादः समाप्तः । ।